________________
Shun Mahalin Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
माहा
शत्रुजय श्रेयांसः समनून्नृपः ॥ ३ ॥ सार्वनौमः सुभूमश्च । सुघोषो घोषवर्धनः ॥ महानंदी सुनदी
च । सर्वनः शुलंकरः ॥ ४॥ एवं क्रमादसंख्येषु । मुक्तिं स्वर्ग गतेषु च ।। चंकीनिस्त॥५॥ दा तत्रा-पुत्रः स्वर्ग ययौ नृपः ॥ ५॥ ध्यायत्सूपायमतुलं । नृपाय सचिवेष्वथ ॥ अंतरी
के स्थितो देवः । स इत्यमकिरनिरः ॥६॥ हंहो लोकाः किमस्तोका । चिंता चेतसि वः अब खलु ।। एष स्वामी जवनाग्यावी नामितशात्रवः ॥ ७॥ कल्पधुमफलैः सार्ध । मांस
मद्यादि दीयतां ॥ स्वैराचारो निराचारो। ह्येतयोः स्वामिनोदि वः ॥॥ लोकानित्यनशिष्याय । हस्वमायुस्तयोरपि ॥ कृत्वोच्चत्वे शतं धन्ध | कृतार्थः स तिरोदधे ॥ ॥ सा६ मंतसचिवैः प्रीति-निर्जरैमंगलारवैः ॥ तीर्थाहतैर्जलै राज्ये-ऽनिषिक्तः स दरिनुपः ॥ १० ॥
शीतलस्वामिनस्ती । हरिराजा वनूब सः । तदादिहरिवंशोऽयं । पपग्रेऽनेकपर्वतृत् ॥ ११ ॥ असाधयःइरीराजा । वसुधामब्धिमेखलां। राज्ञां कन्याः श्रिय श्यो-पयेमेऽनेकशश्च सः॥ । हरेईरिण्यामजनि । गते काले कियत्यपि ॥ पृथुलोरस्थलः पृथ्वी-पतिरित्याख्यया सुतः ॥
॥१३॥ हरिः समं हरिण्या च । विपेदेऽजिंतपातकः ॥ पृथ्वीपतिस्तयोः सूनुः । पृथ्वीपति
॥५६३।।
For Private And Personal use only