________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ए६॥
www.kobatirth.org
/
|| २ || मिश्रः स्नेहपरिणामाच्छुनध्यानाञ्च तौ मृतौ ॥ उत्पेदाते हरिवर्षे । वर्षे मिथुनरूपिणौ || ३ || हरिश्च हरिणीचेति । पितृभ्यां कल्पितानिधौ ॥ प्राग्जन्मवदंपती ता-वत्रियुक्तौ बभूवतुः || ४ || कपडुमैर्दशविधैः । संपादितसमिहितौ ॥ सुखेन तस्यतुस्तत्र । वितौ सुराविव ॥ ९५ ॥ विद्युत्पातेन हतयो - वनमाला नरेंश्योः ॥ चक्रे बालतपो वीरकुविंदोऽपि सुदुस्तपाः ॥ ए६ ॥ मृत्वा च कल्पे सौधर्मे । सोऽनूत् किल्विधिकः सुरः ॥ प्राजन्मावधिनापश्यत् । स्वं तथा हरिणीहरी ॥ ए ॥ तदैवोल्लसदत्युग्र- रोपारुल विलोचनः ॥ भृकुटी जीषणः शीघ्रं । हरिवर्षे जगाम सः ॥ ए८ ॥ एवं च स सुरो दध्या - विहावध्याविमौ खलु || मृतौ च यास्यतः स्वर्गे ऽवइयं त्रप्रजावतः ॥ एए ॥ निर्बंधने दुर्गतिनामकालेऽपि हि मृत्युदे | नयाम्यन्यत्र तत्स्थाने । पूर्वजन्महिषाविमौ ॥ ३०० ॥ इति निश्चित्यससुर - स्तौ कल्पतरुभिः सह ॥ श्रानैषीदत्र जरते | चंपापुर्यामुनावपि ॥ १ ॥
इतश्च प्रथमस्वामि-वृषस्य तनुप्रसूः ॥ श्रन्नृपो बाहुबलिः । श्रीमान् सोमयशास्ततः || २ || तश्या ये नृपा जाताः । सोमवंश्या हि ते स्मृताः ॥ ऐवाकाश्च सोमसुतः ।
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥ ए६२ ॥