________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥५६१ ॥
www.kobatirth.org
॥ ८१ ॥ नोदन्या न क्षुधा निश । न च बायासु नातपे ॥ न सौधे न जने तस्य । रतिरासीद्वियोगिनः || २ || मला विलतनुजीर्ण-वासाः कर्परनृत्करः ॥ दधानो देवनिर्माल्यं । सबभ्राम गृहाद् गृहं ॥ ८३ ॥ विकीर्णकेशो विलुल-सर्वागः सर्वतो जनैः ॥ पामरैर्वेष्टितः प्रो- श्वत्वरे सत्रिकेऽभ्रमत् ॥ ८४ ॥ हा प्रिये वनमाले त्वं । कृशोदरि सुलोचने || मुक्त्वा मां क्व गतासीति । देहि प्रत्युत्तरं मम ॥ ८५ ॥ किंजानुकृततच्चेष्टस्तस्य कोलाहलो महान् ॥ नृपेणेति गृहस्थन । शुश्रुवे श्रवणाप्रियः || ८६ ॥ किमेतदिति जिज्ञासुः । सदैव वनमालया || राजा वेश्मांगले यागात् । कौतुकोत्फुल्ललोचनः ॥ ८७ ॥ तं तथा विकृताकारं । सगे धूल धूसरं ॥ नष्टचैतन्य मालोक्य । राजा राज्ञी च दध्यतुः ॥ ८८ ॥ कर्मैतन्निर्घृणमदो । अस्मानः सौनिकैरिव ॥ दुःशीलैर्विदधे दंत । विश्वस्तो ह्येष वंचितः ॥ ८ ॥ धि धिग् विपयलापव्य-मविवेकपटी यसां ॥ नरकेऽपि हि न स्थानं । पाप्मनानेन नः खलु ॥ ७० ॥ जिनव महोरात्रं । ये शृएवंत्याचरंति च || वंद्यास्ते स्वविवेकेन । ये च विश्वोपकारिणः ॥ ७१ ॥ इति स्वं निंदतोर्धर्म- प्रसक्तांवाजिनंदतोः ॥ तयोः पपात खादिद्युत् । प्राणानपजहार च ॥
૭૧
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ५६१ ॥