________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
जय सुतां ॥ प्रत्नावती सुव्रताई-न्नुपयेमे स्वयंवरे ॥ ३६ ।। मुनिसुव्रतनाथस्य । सुव्रतो नाम नं-
दनः ॥ जज्ञे प्रजावतीदेव्यां । प्राध्यामिव विन्नाकरः ॥३७॥ प्रपाल्य राज्यं नगवान । द॥५६॥ शम्यां शुक्ले फाल्गुने ॥ श्रवणे प्राब्रजज्ञज्ञां । सहस्रेण समं ततः ॥३०॥ फाल्गुने कृष्ण
शदश्यां । श्रवणे ने जगहिनोः ॥ घातिकर्मक्षयाऊझे | ज्ञानं शक्रकृतोत्सवं || ए ॥ वोधयन नगवान विश्वं । देशनांशुन्तिरन्यदा | नगरे समवासार्षीत् । प्रतिष्टानानिधे निशि ॥ ॥ ॥ मत्वाश्वमेधे प्रामित्रं । हन्यमानं विभुईयं ॥ प्रातः पुरे नृगुकछे। निशायामेव चाचलत् ॥४॥ विशश्राम कणं रात्रि-मध्य सिइिपुरे विभुः ॥ प्रातस्तत्र च तचैत्य-मकरोघजजन्नृपः ॥ ४॥ रात्रिचारेण षष्टिं स । योजनान्यतिलंघ्य च || कानने समवासा
-तत्र कोरंटकानिधे ॥ ४३ ॥ प्रातर्देवैः कृते सम-वसरणे पुरप्रभुः॥ जितशत्रुर्विभुं नंतुं। - तुरंगं तमधिश्रितः ॥ ४ ॥ स्वामिनो दर्शनादेवो-त्कर्णः स तुरगोऽपि सन् ॥ सर्वलोकंपृ- णां तत्र । देशनामशृणोदिति ॥ ५ ॥
अस्मिन् क्रूरे नवारण्ये । कुकर्मश्वापदाकुले ॥ शरण्यो हि संसारी । बाध्यते नरका.
५६६॥
For Private And Personal use only