________________
Shatavain Aradhana Kendra
Acharya Sh Kalassagens
Gyantande
माहाग
शत्रंजय राशे नवोत्साही । नव नामंगलोद्यमी ॥ १ ॥ मामकीनो न कोऽप्यत्र । सऊं यः कुरु-
पतेऽनुजं ॥ एवं शून्यं मन्यमानो । रामोऽमूहिलापवान् ॥ २॥ विनीषणो ज॥एश्॥ गादाय । जज धैर्य विनो यतः ॥ शक्त्याहतः पुमान् रात्रि । जीवत्यत्रोद्यमं कुरु ॥ ३ ॥
आमेति राघवेणोक्ते । सुग्रीवाद्यास्तु विद्यया ॥ सप्तवप्रांश्चतुर्धारान् । राघवोपरितो व्यधुः ॥ ॥ ५ ॥ सुग्रीवांगदचंशंशु-नामंगलमुखाः खगाः॥ तस्थुः संवेष्टय तं वर्ष । स्वामिःखेन पुःखिताः ॥ ५ ॥ मित्रं नामंमलस्याथ । नानुर्विद्याधराग्रणीः ॥ हितकांक्षी समागत्य । रामं व्याचष्ट नक्तितः ॥ ६॥ अयोध्यातो हादशान्नि-योजनैरस्ति पत्तनं । पालितं शेणानपेन । कलं कौतुकमंगलं ॥ ७ ॥ कैकेयीसोदरस्यात्र । विशख्या नामतः सुता ॥ अस्ति तस्याः करस्पर्शा-वल्यं याति शरीरतः ॥ ॥ दिननायोदयादर्वाक् । सा चेदानीयते विजो ॥ तदर्य लक्ष्मणः सऊो । सशल्यान् कुरुते रिपून ॥ ए॥
तत् श्रुत्वा प्रीतिनृशमों-गदं नामंडलं तया ॥ पावनिं च समादिक-नरतप्रति सत्वरं ॥ ए । गत्वायोध्या विमानेन । प्रबोध्य नरतं च ते ।। सर्वं वृत्तांतमाचख्युः । सीताहरणपूर्व
पश्॥
For Private And Personal use only