________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शाजय
कं॥ ॥ स्वामिकार्योद्यतस्तान्यां । विमानमधिरुह्य सः ॥ तत्रागमद् शेणघनं । विश• माहा० ख्यां चाप्ययाचत ॥ ए॥ युक्तां कन्यासहस्रेण । तां ददौ शेणराडथ ।। अयोध्यामुक्ततरतो। राम नामंगलो ययौ ॥ ए३ ॥ विशल्याकांतिसंतान-नानदयविशकिनः॥ निजाःसिस रीकृताः कार्य-वादिना तु हनूमता ॥ ए४ ॥ विशल्यापाणिसंस्पर्शा-उत्पतंती विहायसा ।। नुत्प्लुत्य पाणिनादायि । शक्तिर्हनुमता कणात् ॥ ए ॥ साप्यूचे देवतारूपा । दोषो नृ. - त्यत्वतो न मे ॥ विशल्याप्राग्नवतपः-प्रतावाद्यामि मुंच तत् || ए६ ।। प्राप्तिनगिनीश
क्तिः। सा मुक्ताथ हनमता || नुत्पत्य प्रययौ व्यानि । विन्यतीव निजागसा॥ ७ ॥ प्रशप्तिस्नानपयसा । सिक्तो रामानुजः पुनः॥ रूढवणपदः सुप्तो-स्थितवत्सहसोत्थितः ।। एG॥ आलिंग्य रामन्नस्तं । तवृत्नांत निवेद्य च ॥ कन्यासहस्रसहितां ॥ विशल्यामुदवाइयत् । ॥ ॥ तस्याः स्नानांबुनान्येऽपि । रूढवणपदा नटाः॥ विद्याधरैः समं चक-रुत्सवं परमं मुदा ॥ ५०० ।। रावणोऽय चरात् श्रुत्वा । जीवितं लक्ष्मणं तदा ॥ विद्याया बहुरूपा-6 या। हृदि निर्णीतवान् बलं ॥१॥ कृत्वा चाष्टविधां पूजां। श्रीशांतेः षोमशाईतः॥ तां सा.
AS
2050
For Private And Personal use only