________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
श–जयन्यां पुरी नाना। तेनैव स्थापयिष्यति ॥ ३४ ॥ इष्ट संजायते पुण्यात् । पुण्यदास्तु जिनेश्व-
राः ॥ आसन्नपुण्यदस्तेषु । श्रीवीरः परमेश्वरः ॥ ३५ ॥ इतीव तत्र सोऽस्माकं । प्रासाद कारयिष्यति ॥ पार्थे च पौषधागारं । धर्मध्यानविधीचया ॥ ३६ ॥ युग्मं ॥ मुक्त्वायरिंखनविधिं । पादचंक्रमणकमः॥ कुमारः पंचवार्षीयः।कलान्यासं विधास्यति ॥ ३५॥ स्थिते मध्यं वयस्तस्मिं-स्तत्पितुर्मनसि तथा ॥ तद्योग्यकन्याचिंता च । प्रवेशं हि करिष्यति ॥ ॥३०॥ विज्ञाय कांपील्यपुरे । स्वजातीयान सहस्रशः ।। तत्तल्लक्षणददं स। स्वं शालं प्रेपयिष्यति ॥ ३५ ॥ इतः स गवन् कांपिढ्यं । शत्रुजयतले पथि ॥ घेटीग्रामे निशामेकामुषिष्यति निमित्ततः॥४०॥
इतस्तत्र पुरे सूर-स्तजातीयो वणिग्वरः ॥ वसत्यस्य सुतारत्नं । सुशीलेति नविष्यति ॥४१॥लब्धवाणीवरा सा तु । देव स्त्रीसमविग्रहा ॥ स्वगृहाजिरमासाद्य तमीविष्यति कौतुकात् ॥ ४२ ॥ मातुलो जावडस्यापि । तारास्विव शशिप्रत्नां ॥ कन्यास्वन्यासु तां वीक्ष्य । स विस्मयमवाप्स्यति ॥ ५३॥ ज्ञात्वा तन्नाम तमोत्रं । तामाकार्य निमित्त वित् ॥न
॥१२॥
For Private And Personal use only