________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
|| G20 ||
www.kobatirth.org
मादस्याः क्रमक्रांत - दिक्चका बहुविक्रमाः || २३ || बुम्मं || सर्वेषामधिपं ज्ञात्वा । विक्रमार्कस जामः ॥ तानेकवर्णानादाय । करिष्यत्यस्य ढौकनं ॥ २४ ॥ तुष्टोऽय विक्रमादित्य-स्तस्य सौराष्ट्रमंले || छादशान्यपुरोपेतां । दाता मधुमतीं पुरीं ॥ २५ ॥ वाद्यमानेषु षु । त्रचामरचिह्नितः ॥ पठनिर्मागधैः सारं । गायनिर्गायनीजनैः || २६ || हयवृंदैर्जनवा - वृतो मधुमतीं पुरीं || उत्तोरणामथाभ्येत्य । जावको वेक्ष्यति स्वकां ॥ २७ ॥ तस्मिन्नेव तस्य । जार्या पूर्वेव जास्करं ।। लक्षणव्यंजनोपेतं । प्रसविष्यति नदनं ॥ २८ ॥ संपलोदितस्तस्या-नंदवादिर्मुखेंदुना ॥ सूनोरमंदमुठेलो । न केनापि स्खलिष्यति ||१|| पुत्रातिश्रुतिप्रीतः । प्रविश्य स्वपुरं रयात् ॥ ददद्दानमसौ दीनान् । दयया तोषयिष्यति ॥३०॥
प्रसीदिष्यति सर्वाशा । वायुर्वास्यति सौख्यकृत् ॥ सचराचरजीवानां । मनः शांतिभुपेष्यति ॥ ३१ ॥ स स्वसूनोरनूनोच्च-नाग्यज्ञासुरवर्ष्मणः ॥ कर्त्ता स्वगोत्रानुमतं । गोत्रं जावड इत्यथ ॥ ३२ ॥ मुनं ॥ स लाब्यमानो धात्री जि - स्तत्पयः पानपोषितः ॥ सुरनूरुहव त्पः । पूरयिष्यति वांछितं ॥ ३३ ॥ निमित्तोक्तनूनागे । शुद्धे स्वविजवोदयात् ॥ जावडो
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण
॥ रणा