________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शझुंजय
॥ण्या
पादांश्च चक्रिणः ॥ २ ॥ श्यदिनानि नायात । इति शंकां च मा कृथाः । अपराधं स हि मादा ज्येष्टः । कनिष्ठस्य सहिष्यति ॥३॥ त्वत्संगमसुखाज्ज्येष्टो । वात्सल्यादपि ते विनो॥ राज्याद्यमधिकं वाता। त्राता सर्वत्र कष्टतः ॥ ४ ॥ शेशविव यवा-मश्विनीतनयाविव ॥ संयुज्य राज्यं कुरुतं । वैरिहवल्यसंनिन्नौ ॥ ५ ॥ मधुरिति चिने मा। निर्नयो जव नपते ॥ दृप्तानां शातनं राज-धर्मोऽयमतिदारुणः॥६॥ कर्णेजपानां वितथं । स्तादुक्तं हि तवागतः ॥ कुदैवझवृष्टिवचो । यथा वारिदवर्षणात् ॥ ७ ॥ मुक्त्वान्यत्सकलं सैन्यं । तस्यैकोऽपि चमपतिः ॥ सुषेणः सह्यते केन । दमपाणी रणांगणे ॥॥ चतरशीतिसहस्रा-- क्यापतंतो गजा रणे । पर्वता व रुध्यते । तस्य केन सपक्षकाः ॥ न तावतस्तुरमास्तस्य । कलोला इव वारिधः ॥ स्खल्यंते केन तूलाः । प्रसरतो रणाजिरे ॥ ७ ॥ अन्येषांक तस्य सैन्यानां । गणना का विधीयते ॥ नारतं समरं सोढा। न सोऽप्याखंमलो बली॥ ॥ ॥ श्रासना सुरेशेऽपि । दले यस्य महीपतेः ॥ नमतस्तं नवेल्लका । ज्येष्टं का तव नो दिया ॥ ए ॥ राज्येन जीवितव्येन । यदीवा वर्नते तव ॥ तदा जरतनूलर्नु-स्त्वं से
For Private And Personal use only