________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ उणा
www.kobatirth.org
पुरे च चंपायां । प्रतिष्ठानपुरे तथा । सिद्धिपुरहस्तिनाग- मुखेन्वन्येषु सुव्रतः ॥ ८० ॥ वि हृत्य सर्वतीर्थानि । कृत्वोद्धृत्य जनान् बहून || सम्मेतशिखरं प्राप । सहस्रमुनिसंयुतः ॥ ८१ ॥ युग्मं ॥ मासस्यांते ज्येष्टकृष्ण - नवम्यां श्रवणे च मे ॥ समं तैर्मुनिनिः स्वामी । ययौ पदमनश्वरं ॥ ८२ ॥ सार्धाः सप्ताब्दसहस्राः । कौमारव्रतयोः पृथक् । राज्ये पंचदश त्रिंश-दित्यायुः सुव्रतप्रज्ञोः ॥ ८३ ॥ सुव्रतार्दनृगुकन्छ - तीर्थयोरनयेोरदः ॥ चरितं जव्यसत्वानां । नूयात् किल्विषशांतये ॥ ८४ ॥
मुनिसुव्रततीर्थेशात् । सुव्रतो नाम भूपतिः ॥ बज्जूवान्ये ततो भूपा - स्तो भूरिशोऽभवन् ||८|| इतश्चात्रास्ति जरते । मथुरापुः श्रियः पदं ॥ धारादिवद्यमुनया। कज्जलेने व शोभिता । ८६ । तस्यां पुर्वी हरिवंश्या - ६ सुपुत्राहृदध्ध्वजात् ॥ गतेषु भूयस्सु नृपेष्वन्नून्नाम्ना यडुर्नृपः ॥ ८७ ॥ यदोरप्यज्जवत्सूनुः । सूरः सुरसमद्युतिः ॥ सूरस्यापि सुतौ शौरि - सुवीरौ वीरकुंजरौ ॥८८॥ शौरिं राज्ये यौवराज्ये । सुवीरं न्यस्य सूरराट् ॥ जातसंसारवैराग्यः । पारिव्राज्यमुपाददे ॥८॥ शौरिस्तु मथुराराज्यं । सुवीरायानुजन्मने ॥ दत्वा कुशार्त्तदेशे ऽगा-तत्र शौर्यपुरं न्यधात् ॥ ५०॥ सू
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
| एउ० ॥