________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥५६॥
www.kobatirth.org
अथ सप्ती स सप्ताहान् । यावत् सम्यक्त्ववान् मृतः ॥ समाधिना सहस्रारे । बभूव सुरसत्तमः || ६ || प्राग्जन्मावधिना ज्ञात्वा । स सुरो भुवमेत्य च || स्वर्णप्राकारमध्यस्थां । सुव्रतप्रतिमां व्यधात् ॥ ७० ॥ अश्वानुकारि च पुर- स्तत्कृत्वा सुव्रताईतः ॥ भक्तानां पूरयामास । स मनोरथमुच्चकैः ॥ ७१ ॥ ततः प्रनृति तल्लोके । प्रख्यातमतिपावनं ॥ तीर्थमवावबोधाख्यं । नृगुकवमनूत्पुरं ॥ ७२ ॥ स यथैकगुणं धर्मं । कृत्वापत्तत्फलं बहु || तनायत्र लज्जते । दातासंख्यगुणं धनं ॥ ७३ ॥ यद् नृगौ नर्मदायास्त-पुरं कनिनं ननु ॥ शाड्वलं तेन तत्ख्यातं । नृगुकवमनूत्स्फुटं ॥ ७४ ॥ सुव्रतात्स्नापयो - निर्मला नर्मदा नदी || दीनानदीनान् कुरुते । तरुसंततिशोजिनी ॥ ७५ ॥ तव प्रपातो यनीचैः । स्या
चैर्मम सेविनां ॥ गतिरित्यूर्मिनिर्यत्र । स्वर्धुनीं नर्मदादसत् || ६ || निम्नगां नर्मदां लोको । वदतु स्वेच्छया पुनः ॥ निम्रयं यते । जनानु निम्नगानपि ॥ ७७ ॥ मुनिसुव्रततीर्थेश - स्तीर्थेशे विमलाचले ॥ ततस्तु समवसृतः । पूजितः स सुरासुरैः ॥ ७८ ॥ तत्र सर्वाणि शृंगाणि | पादन्यासैर्जगदिनुः ॥ विधाय तीर्थरूपाणि । नृगुकडं पुनर्ययौ ॥ ७ ॥ सौरी
७२
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहाण्
॥५६॥