________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ए६णा
www.kobatirth.org
श्रुत्वा सागरदत्तस्तत् । सौव विमाईत || कारयित्वा निजगृहे । साधुनिः प्रत्यतिष्टपत् ॥ ५८ ॥ नगरस्य बहिस्तस्य । तेनासीत्कारितं पुरा || शिवायतनमु तुंगं । सोऽगात्रोनरायने ||१९|| घृतकुंज्ञेभ्य आकृष्य - मालेभ्य उपदेहिकाः ॥ पूजकै चूर्यमानाः स । तत्रालोक्या तिडुःखितः ॥ ६० ॥ वस्त्रेणापनयत्ताः स | कृपावांस्तवादथ ||जकोऽचूर्णयत्पाद-याताचेत्युच्चरन मुहुः || ६ || पाखंडिजिः श्वेतपटै-रसि किं रे प्रतारितः ॥ यदेवं मायया जंतून । वृया रहसि सागर || ६२ || शुष्कं ॥ उपेक्ष्यमाणे च तदा । तदाचार्येऽपि सागरः || एवं विचिंतयामास । धिगहो निघृणानमून || ६३ || गुरुबुद्ध्या कथममी । पूज्यते दारुणाI शयाः ॥ आत्मानं यजमानं च । दुर्गतौ पातयंति ये ॥ ६४ ॥ विचिंत्येत्युपरोधाच्च । कृत्वा तकर्म सागरः ॥ अनासादितसम्यक्त्वो । दानशीलस्वभावतः ॥ ६५ ॥ महारजार्जितधन-स्त्रानिष्ट विपद्य सः || जात्यस्तवाश्वोऽयमनू - चोघायाहमागमं ॥ ६६ ॥ प्राग्जन्मकारितजिन - प्रतिमायाः प्रजावतः ॥ मद्योगं धर्मयोगं च । लब्धवानेष सांप्रतं ॥ ६७ ॥ इति श्रुत्वा स जात्योऽश्वो । जातजातिस्मृतिस्ततः । जग्राह स्वामिनः पार्श्वेऽनशनं जवजीरुकः ॥ ६८ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ६८ ॥