________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
आण्णा
www.kobatirth.org
गा-दपश्यत्तत्र च प्रियां ॥ ७३ ॥ कांतां पादनतामप्य - वज्ञाप्य पवनंजयः ॥ ससैन्यो व्योममार्गे । गत्वोवास सरस्यसौ || १४ || रात्रौ तत्र वियोगार्त्ती । चक्रवाकीं विलोक्य सः ॥ सस्मार स्वप्रियां तादृ-गसंभावनदूषितां ॥ ७५ ॥ तदैव सह मित्रेण । वेगात् प्रहसितेन सः ॥ गत्वा तासमासाद्य । तामपश्य संस्थां ॥ ७६ ॥ श्राश्वास्य मधुरैर्वाक्यै - वनां पवनंजयः ॥ रेमे क्षणार्धवात्रिं । नयन् कामसुरोपमः ॥ ७७ ॥ प्रातः पुनश्च पवने । व्रजत्यथ
741
प्रिया || जवामि यदरिणी । तद् ज्ञेयं भवता विना ॥ ७८ ॥ दत्वानिज्ञानमुशं स । मा जैषीरिति चोच्चरन् ॥ ययौ मानसवेषांत -संस्थिते शिविरे निजे ॥ ७९ ॥ इतस्तस्या गलक्ष्म। काले गछति च स्फुटं ॥ दृष्ट्वा केतुमती श्वश्रूः । साधिकेपमदोऽवदत् ॥ ८० ॥ - ले किमिदमाचार | कुलक्ष्य कलंकनृत् ॥ देशांतरगते पत्यौ । पापे यदरिण्यः ॥ ८१ ॥ ततो रुदत्यंजनापि । दर्शयंती च मुश्कििां ॥ तस्यै गुप्तां पतिप्राप्तिं । कथयामास सा सती ॥ ॥ ८२ ॥ कुछ साऽप्रत्ययवती । तलारकनरैरथ ॥ रथमारोप्य महेंद्र- पुरोपांते व्यमोचयत् ॥ ८३ ॥ तत्पितापि सदोषां तां । मन्यमानो निजादू गृहात् ॥ वसंततिलकायुक्तां । तदैव नि
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा
॥५०॥