________________
Shri Mahavir Jain Aradhana Kendra
शत्रुंजय
एमा
www.kobatirth.org
तो राक्षसनायकः ॥ चिक्षेप शक्रं कारायां । पंजरे पहिलं यथा ॥ ६३ ॥ सलोकपालो नत्वा । सहस्रारो दशाननं ॥ ययाच पुत्रनिदां सो ऽप्याख्यत्तनियाहृतः ॥ ६४ ॥ यद्यसौ मत्पु नित्यं । तृणकाष्टादिवर्जितां ॥ कृत्वानिर्विचेच जलैः । पुष्पैरापूजयत्यपि ॥ ६५ ॥ एवंविधानि कर्माणि । कुरुते तद्विमुच्यते ॥ अंगीकृत्य च तत्पुत्रं । सहस्रारो व्यमोचयत् ॥ ।। ६६ ।। ' ।। रथनूपुरमेत्येंशे । निर्विसो व्रतमाप्य च ॥ चिरं तप्त्वा तपो मुक्ति-मवाप कर्मणां यात् ॥ ६१ ॥
अन्यदा रावणोऽन्यस्त्री-संगात् स्वं मरणं विदन् || स्वयं तामप्यनिछंतीं । गुरोर्वाक्यान्यषेधयत् || ६ || इतश्वादित्यनगरे । प्रह्लादतनयोऽनवत् ॥ केतुमती कुक्षिजन्मा । विद्यानृत्पवनंजयः || ६ || तो माइनगरा-धिपमाइनंदिनीं ॥ हृत्सुंदरीकुकिजातां । स्वीचक्रेंजनसुंदरीं ॥ ७० ॥ केनापि सोडवलेपेन | न संभावयतिस्म तां ॥ सतीधुरंधरा सा तु । डुःखात्कालमवादयत् || ७१ ॥ ततो राक्षसराजस्य । दूतः प्रह्लादपार्थिवं ॥ उपेत्याजूहवद्यादो - नाथं जेतुमुपेयुषः ॥ २ ॥ नत्वाश्रो विनयासत - मापृत्रय पवनंजयः ॥ मातरमच्या
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
एण्