________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रंजय | रवासयत् ॥ ४ ॥ ग्रामादिष्वप्रवेश सा । लन्नती नृपशासनात् ॥ प्रापारण्यं चारणा । - 1 ष्ट्वा हर्वान्ननाम च ॥॥ वसंततिलकासख्या । नत्वा वृत्तांतमादितः॥ पाच तं मुनि ता
ह-कर्मपाकमशेषतः ॥ ६ ॥ ततो जगी मुनियो । लांतकात्प्रच्युतो दिवः ।। अस्या नविपति सुतो । विद्यानृन्मुक्तिगामुकः ॥ ७ ॥ __ अन्यच कनकरय-नृपपत्न्यावुले पुरा ।। लक्ष्मीवती च कनको-वरी ते प्रश्रमाहत ॥ ॥ ॥ तस्या हत्वाईदची तां । सापत्न्यात्कनकोदरी ॥ अवजझौ च साध्वीनां [ वाक्यादाराधयञ्च सा ॥ ए ॥ प्रांते धर्मावबोधात्सा । देव्यनूत्कनकोदरी ॥ च्युत्वा चात्र सखीयं ते । जाताईवेपतोऽतिनाक् ।। ए ॥ भुक्तप्रायमिदं कर्मा-धुना धर्म त्वमाहतं । गृहालागण्यसौख्याय । निगृहाण च तानरीन ॥१॥ ३तो गंधर्वनाथस्य । मणिचूतस्य शासनात कंदरायां वसंती सा । तनयं सुषुवेऽनुतं ।। ए ॥ दीनां रुदंती वीक्ष्याथ । प्रतिसूर्याख्य- खेचरः ॥ तां विदन नागिनेयीं चा-चलदादाय यानगः ।। ए३ ॥ विमाने वेगतो याति । जनन्युत्संगतोऽर्नकः ॥ नत्प्लुत्य निपतन शैलं । देहनारादचूर्णयत् ॥ ए ॥ प्रतिसूर्योऽपि वे
॥१०॥
For Private And Personal use only