________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
#14?? 11
www.kobatirth.org
।
गेन । बालमादाय भूमितः ॥ ग्रतांगं जागिने या । अर्पयामास हर्षदं ॥ एए ॥ प्रतिसूर्यो निजे इंगे | तां च हनुरुहानिधे ॥ श्रानीयामुचदानंदा-नां वितमपूरयत् ॥ ए६ ॥ जातमात्रो नुरुदे । पुरे बालोऽयमागमत् ॥ इति मातुलदत्ताख्यो । हनुमान वृद्धिमाप सः ॥ए॥ इतश्च पवनः संधि | विधाय वरुणेन सः || प्राप्य प्रसाद लंकेशा-दाजगाम निजं पुरं ॥८॥ श्रुत्वा तत्र प्रियो । विवसः श्वसुरौकसि ।। गतस्तत्राप्यवश्यंस्तां । स बभ्राम वनानं ॥ ॥ एए ॥ तामपश्यन् स शून्यात्मा । शोकादात्ममृतिं ध्रुवं ॥ मित्रात्प्रहसितात्पित्रो -रासन्नतिपूर्वकं || ३०० || प्रल्हादोऽप्यथ तत् श्रुत्वा । वीकितुं पवनांजने ॥ समं विद्याधरैगा- इत्रामा निर्मलं ॥ १ ॥ ततश्च पवनोऽयोग- वह्निं जानन् सुदुस्सहं ॥ प्रविशन् ज्वलि - तेह्रौ । प्रह्रादेन विलोकितः ॥ २ ॥ वत्साविमृष्टं कर्मैतन्मा कुरून्चरतीति तं ॥ तस्मिन्ने युस्तत्प्रयुक्ताः । खगा अंजनया सह ॥ ३ ॥ ततः सर्वेऽपि सानंदा: । प्रतिसूर्योपरोधतः ॥ पुरं नुरुदं प्रापु - महोत्सवपरायणाः || ४ || जग्मुः सर्वेऽप्यथ निजं । निजं पुरमनुत्सुकाः ॥ पवनांजने तत्रैव । समं पुत्रेण तस्यतुः ॥ ५ ॥ इनुमानथ तत्रस्थो । ववृधे जनहर्षदः ॥ ज
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहा०
॥५११॥