________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥५१॥
www.kobatirth.org
ग्राह च कलाः सर्वा । लब्धवानपि यौवनं || ६ || वरुणस्याहवे दृष्ट्वा । हनुमद्दनमन्नुतं ॥ ह दशानन। प्रसादास्पदं नृशं ॥ ७ ॥ वरुणस्य सुतां सत्यवतीं च खरनंदिनीं ॥ अनंगकुसुमां चान्या । नृपयेमे स भूरिशः || ८ || विद्यानृतः सूर्यमुखान् । जित्वा नव द शाननः ॥ कृत्वैश्वत्कर्मकरान् । सुखाशज्यमपालयत् ॥ ए ॥
इतोऽरण्ये काख्ये । रामस्य किल तस्थुषः ॥ क्रीमया लक्ष्मणो ग्राम्यन् । वने खऊमलोकयत् || १० || क्षात्रभावात्तमादाय । सविधे वंशजालिकां || अविधेयविनेता सो-नो
नालमिवानित् ॥ ११ ॥ दृष्ट्वा पुरो निपतितं । शिरः कस्यापि तत्क्षणात् ॥ सौमित्रिचिंतयामासा - ऽयुध्यमानो हतो हहा ॥१२॥ गृहीत्वा तमश्रागत्य । लक्ष्मणो राममब्रवीत् ॥ तघृतं स च प्राह । न वत्स विहितं शुनं ॥ १३ ॥ एषोऽस्ति चंदहासाख्यः । पुमानस्यात्र साधकः ॥ हतस्त्वया ततोऽस्यास्ति । कुतोऽप्युत्तरसाधकः ॥ १४ ॥ इतः सूर्पणखा सूनुं । सिद्धविद्य च जानती ॥ श्रात्तपूजोपचाराथा - पश्यन्निं हि तरिः ॥ १५ ॥ हा वत्स शंबूक दहा । नीतोऽसि यममंदिरं ॥ केनाकालविषेत्युच्चै - ररोदी झवणस्वसा ॥ १६ ॥ दृष्ट्वा च सा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण
॥५१॥