________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शवजय
माहा०
॥३४॥
ततः सूर्ययशाः श्रुत्वा । प्राप्तं श्रीनरताधिपं ॥ धावन हर्षेण जंघाला-नप्यलंघयऽच्चकैः ॥ ६ ॥ लुलोठ चक्रिणः पाद-तलेऽसौ दर्शनादपि ॥ नवाप्य सोऽपि तमया-श्लिष्यत्सानदनंदनं ॥ ७० ॥ कांश्चित्स्मृत्या च वाचा च । कांश्चिदालोकनेन च ॥ श्रीसूर्य यशसमनु-सोऽन्यनंदत् पुरीजनान् ॥ १ ॥ पुरांतश्चंदनघन-काश्मिरजघनचटाः ।। वनूवुश्चत्वरस्यांतस्ततोऽपि कुसुमोत्कराः॥७२॥ नव्यति प्रतिगृहं । रंजास्तंनाः फलोज्ज्वलाः ॥ तोरणान्यप्यवध्यंत । कल्पामदलैः कलैः ॥ ३३ ॥ शातकुंजलवाः कुंला । अशुजन सौधमूईसु ॥ निधयोऽधिकरूपान्याः । प्राप्ता इव निजं विभुं ॥ ४ ॥ चंमलसंकाशै-रादः कुट्टिमाश्रयैः॥ विनीता स्वपतिं चक्षुः-सहत्रैः पश्यतिस्म किं ॥ ५ ॥ नल्लोचैमचवृंदांबु-यंत्रश्चिकरैर्घनं ।। स्वःपुरीव विनीताऽनूत् । तदा श्रीजरतागमे ॥ ६॥ कुंजिरत्नमश्रो चक्री । पू.
चलमिवार्यमा || आरुरोह बहूत्साह-रत्नप्रनालरं ॥ ॥ पूर्णेऽमंगलनिन्नं । उत्रं मूर्ध्नि व्यराजत ॥ चक्रिणो मूर्तिमान पुण्य-प्ररोह श्व विस्फुरन् ॥ ॥ गंगातरंगविशदे। चामरे रेजतुश्चले ॥ तस्यास्यचंसेवायै । चकोराविव संगतौ ॥ ७९ ॥ नट्टैर्जयजयाराव
॥३
॥
For Private And Personal use only