________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
दाजुंजय
॥ अय चतुर्थः सर्गः प्रारच्यते ॥
मादा
॥१५॥ देवासुरोरगनरा यदनुग्रहेण। तत्संपदोऽब्दजवधींऽखगाश्च यत्य ॥ व्यापारिणः सुरगवी
मशंखरत्ना-ज्यादेशवंति च किलाय जिनः स पातु ॥१॥ श्रुणु शक महीशक-विक्रम र ऋमिताहितं ॥ प्रनावमपि तीर्थस्य । प्रशस्याश्चर्यजूषितं ॥२॥ अन्यदा जरताधीशो। ल
सत्कांचनकुंकलः । सुरेश श्व शैलें।। सिंहासनमशियत् ॥ ३ ॥ ज्ञात्रिंशन्सहस्राणां । नू. पानां मुकुटांशुभिः ।। चक्रिणः सा घना संस-वाना विद्युच्चथैरिव ॥ ४ ॥ मंगलीकैश्च सा
मंत-त्तुल्यालंकरणांशुकैः ॥ शकसामानिकैः शक । इवान्नानरतेश्वरः ॥ ५ ॥ इतः सुषेण। सेनानी-नूतपन्यस्तमस्तकः ॥ स्वकरौ होखरीकुर्वन् । व्यजिज्ञपविदं विभुं ॥ ६ ॥ स्वामि
स्त्वदाझा सुखिनी । संचरिष्णुरितस्ततः ॥ जिनाशिषव नूमीः । शिरसि न्यस्यतेतरां ।। त्वञ्चरत्रेऽज्युदिते । क्षुशः कयमुपागताः ॥ दीप्यमाने रवेबिवे । किं नवेत्तारकोत्करः ॥ दारियं रिपुसंघातो। ध्यं यमुपागमत् ।। त्वया धिा स्वकरजं । दानं प्रददता क्षितौ ।।
For Private And Personal use only