________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शयुंजय
माहा०
॥१ए
॥॥ चक्ररनं पुनः शस्त्रागारं न विज्ञप्ति प्रनो ॥ जिनबोध वानव्य-मानसं मानसंगि तत् ॥ १०॥ श्रुत्वेति नरतश्चक्री । मुखमैवत मंत्रिणः॥ प्रायेण नूमिपतयः । सचिवास्या नवंति हि ॥ ११ ॥ विश्वजरो मुख्यमंत्री । प्रणम्य जरतेश्वरं ॥ जगाव सादरं वइ-पाणिविनयवामनः ॥ १२॥ संचरिष्णोः प्रतापस्य । न तव स्खलितं क्षमः ॥ दृश्यते हि त्रिलोकेऽपि । कश्चित्सुरनरेष्वपि ॥ १३॥ केचिद् घरट्टनिष्टयुत-तोदरा वा नवंत्यपि ॥ पर्वतांतर्दृष। खेम-तुल्यान्को गणयेच तान् ॥ १४ ॥ वीरमानी पुनः कश्चि-दस्ति नूमितले परः। गेहेनदी त्वदाज्ञान । मन्यते योऽतिपुर्नयः ॥ १५ ॥ ज्ञात वावरजो देव ।। एकोऽवशिष्यते गर्व-पर्वतो जितराजसु ॥ १६ ॥ वाह्वोर्बलं वाहुबलेः । समरे मोदुमप्यसौ॥ नालं विमौजाः सोऽन्यासी-दबलो हि महाबलः ॥१७॥ तदोर्दस्य निर्घातं । वजस्येव विमौजसः ॥ मेर्वादयोऽपि शैलास्ते । प्राप्य यांति विचूर्णतां ॥१७॥ त्वया दिग्जयनेन केवलं विनिरीक्षणं ॥ व्यधाप्यनिजिते तस्मि-श्चक्रिन बाहुबलौ नपे ॥ १५ ॥ उपेक्षणीयो नैवासौ । मत्सोदर इति त्वया ॥ अदितो देहजो व्याधिः । किं न मूलानित्यते ॥ ३०॥
?||
For Private And Personal use only