________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
शजय श्राज्ञामूलं नरेंजणां । राज्यं हि विबुवा जगुः ॥ स्वोदरंनरयोऽन्येऽपि । संति तत्रास्तु किमाहा
यशः॥१॥ श्रुत्वेति जरताधीशः । स्नेहकोपवशं गतः ।। नवाच किंचिदामृश्य । सचिवं॥१३॥ प्रति सादरः ॥ २२ ॥ एकतोऽवरजः सोऽयं । शंकते तेन मन्मनः। अन्यतो मन्यते नैव ।
ममाझामिति कोपधीः ॥ १३॥ लजा स्वबंधुना युद्ध-मिति चेतसीवाधुना ॥ विश्राम्यति तु नो चक्र-मित्यनिर्जितशात्रवं ॥श्या स्वगृहेऽपि न यस्याज्ञा । तस्याज्ञा कि नवेबहिः॥
प्रवादश्च कनिष्टेन । सह युमिति ध्रुवं ॥ २५॥ JO अयोचे लब्धसमयो। मंत्री नूपतिनाववित् ॥ कनीयानेव राजस्ते । संकटं झपनेष्यति
॥ २६ ॥ ज्यायानाझा ददात्युच्चैः । कनीयान कुरुते तथा । सामान्यगृहिणामप्य-सावाचारः प्रवर्तते ॥ २७॥ आइां ददस्व महतीं । पूर्व दूतोपदेशतः ॥ सहिष्यते स तां नैवा--जिनोबंधमिवेतराट् ॥ २ ॥ तस्याविनयतश्वक्रिन् । प्रतिकुस्त्वमेव हि ॥ लोकापवादरहितो ॥१३॥ । जितकासी नविष्यति ॥ २॥ सचिवोक्तिमिति श्रुत्या । नयझं वाग्मिनं नृपः ।। अनुशिप्य सुवेगाख्यं । प्रैषीद वाहुबलिं प्रति ॥ ३० ॥ स्वामिशिक्षामथादाय । सुवेगो वेगवश्यं ।।
For Private And Personal use only