________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजयन आरुह्य नूपतेमूर्ति-मानुत्साह वाचलत् ॥ ३१ ॥ सारसैन्यपरीवारः । सुवेगः पथि संचर- माहा
न ॥ शत्रूनिवाप्य शकुना-बाजीमणदसौ मनाक् ॥ ३२ ॥ वामस्तु कार्यसंसिद्ध्यै । नूत्वा एमा वामोऽपि रासनः ॥ ररास रूदं नस्मादि-स्थानस्थो दग्धदिङ्मुखः ॥ ३३ ॥ ववौ वायुः
विपन धूलीं । तदा तु तन्मुखे नृशं ॥ कालदंकवादमः । कृष्णाहिस्तत्पुरो ययौ ॥ ३ ॥ त्याद्यशकुनान जान-त्रपि दूतो ययौ रयात् ॥ तादृशाः प्रभुकार्याय । विलंवते क्वचित्र हि ॥ ३५ ॥ चस्खले तश्यो मार्गे । समेऽपि जमचित्तवत् ॥ वामं च लोचनं तस्य । पस्पंदे वामतां वदत् ॥ ३६ ॥
इत्याद्यसौ वार्यमाणो । स्टेिरपि पदे पदे ॥ प्राप क्रमेण कांतारं । उस्तरं क्षुश्तुतिः ॥३७॥ क्वचित्किरातान दातान् । कृतांतानिव दंमिनः॥ क्वचिदिध्वस्तमातंगान् । सिंदान गुगुजारुणेक्षणान् ॥ ३८ ॥ नन्मूल्यमानान करिनि-“रुहान गिरिबाहुवत् ॥ चित्रकार यांश्चित्रकांश्च । क्वचित्सूकरसंचयान ॥ ३५ ॥ वूत्कारिणः संचरंतो । युध्यमानांश्च काश्चन ॥ आलोकयन दृष्टसत्वान । सात्विकेन्योऽपि नीतिदान ॥४०॥ लीलावेरमेव तन्मत्यो। का.
For Private And Personal use only