________________
Shn Mahavir Jain Aradhana Kendra
जय
६११ ॥
www.kobatirth.org
यवनाद्या निवृत्त्याख्यु - स्तत्सर्वं मगधेशितुः ॥ यदवोऽपि च तद् ज्ञात्वा नर्चुः क्रोष्टुकिमादरात ॥ २० ॥ ततस्तेऽपि सुराष्ट्रायां । गिरिनार गिरेर्दिशि । प्रत्यगुत्तरतः सैन्यं । न्यधुः कोकः ॥ २१ ॥ कृष्णपत्नी सत्यभामा । तत्रासून सुतावुभौ || जानुनामरनामानौ | जात्यजांबूनदी || २२ ॥ दशार्द्राः पुंमरोकेऽग्र । गिरिनार गिरावपि || जिनमानर्चयामासु - धन्यंमन्या निजं जवं ॥ २३ ॥ दिने क्रोष्टुकिनाख्याते । स्नातः कृतवलिर्हरिः ॥ अंजोधिं पूजयामास । विदधे चाष्टमं तपः ॥ २४ ॥ ततस्तृतीययामिन्यां । लवणाब्धेरधिप्रभुः ॥ कृतां जलिस्तत्र चागा-दित्युवाच च माधवं ॥ २५ ॥ किं स्मृतोऽहं वासुदेव । तन्मामद्य समादिश || पुराप्यहं मुख्यवार्थे - रिहागां लगराइया ॥ २६ ॥ इत्युक्त्वा स ददौ देवः । पांचजन्यं मुरारये || सुघोषमश्र रामाय । रत्नमाल्यांशुकानि च ॥ २७ ॥ ततो जगाद तं कृष्ण । साधु त्वं यदिहागतः ॥ तीर्थरक्षाकृते तत्त्व - मेतदर्थे हि नार्थये ॥ २८ ॥ यासीदत्र पुरी पूर्वशार्ङ्गिणां सा त्वया जलैः ॥ विहितास्ति ततस्तत्र । ममावासाय यहतां ॥ २५ ॥
श्रुत्वेति देवः शक्राय । गत्वा तच व्यजिज्ञपत् ॥ शक्राज्ञयैत्य धनद - स्तत्र तां च पुरीं
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ ६१ ॥