________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहा
॥
६॥
क्या वनंतेऽशुनकर्मघातात् ।। ए || तत्पाति पोकारियशोनिहारि-गुणोऽरिकुंनीशविदारि- सिंहः ॥ कृष्णो नृपो यादववंशरत्न-मयत्नसंपन्नसमीहितार्थः ॥ ६ ॥ तत्रानवद्भरिगुणाजिरामः । षट्कर्मसंसाधनपूर्णकामः ॥ विप्रो जिनाहिस्मरणैकवप्र-संरक्षितझादशसद्वतश्रीः ॥ ए॥ रत्नत्रयाधार इहास्ति धर्म-स्तचिह्नसूत्रत्रयनूषितांगः ॥ साधूक्तसूक्तामृतसिक्तबोधि -दुर्देवनटोऽद्भुतहृद्यविद्यः ॥ एए || कुछ ॥ तत्सूनुरूनीकृतवादिविद्यो-इलूद्देवलाकुक्षिसरोमरालः ॥ लोकप्रियः स्वस्य गुणेन सोम-नहान्निधो बुझिनिधानमान्यः ॥ २०० ।। मुखेंना धिक्कृतचंबिंवा । बिंबाधराराधितशीलधर्मा ॥ शर्मास्पदं पत्युरसत्यहीना । तस्यांविकाख्या समन्नूकलत्रं ॥१॥ लक्ष्मीश्चला वाक्यफला च वाणी । शशांकलेखा कुटिला च खस्था ॥ सापल्यशल्या च शची ततोंवा । केनोपमीयेत सुवृत्तयुक्ता ॥ २॥ दिवं गते तऊनके जिनेंइ-धर्मोऽपि सोमस्य दिवं जगाम || अंवा तु तत्संगतितो बजार । नकलावत्वमुदारबुदिः ॥शा अथान्यदा श्राइदिने दिनेशे । समाश्रयत्यंबरमध्यदेशं ॥ मासोपवासोतकर्महर्म्य-मु. निध्यं सोमगृहानवापत् ॥ ४॥ तपःकमान्यामिव पुष्पदंतौ । दस्त्रौ महारोगचिकित्सक
॥६॥
For Private And Personal use only