________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ७४ ॥
www.kobatirth.org
त्वात् || जीवेंदुजौ वा विबुधेंइसेव्यौ । तौ वीक्ष्य दर्ष समवापदेवा ॥ ५ ॥ अचिंतयञ्चांतरनंक्ति - रिमौ मुनी कांतिधुनी गिरीशौ ॥ श्रगण्यपुण्येन गृहांगणं मेऽलंचक्रतुः पर्वदिने - द्य सद्यः || ६ || शर्मास्पदं पर्व ममाद्य सर्व-सुखान्यसंख्यानि तु पुण्यलब्धौ ॥ डुग्धाब्धिधौते इव लोचने मे-नूतां सुपूते मुनिदर्शनेन ॥ ७ ॥ श्रार्याप्यनार्यास्ति गृहे न मे न । दा रतिमेति च || शुनि धान्यानि च धाममध्ये | मुनी ततोऽमू प्रतिलानयामि |||| इत्यंतरा हर्षजरादुद - रोमांचितांगी सहसासनात्सा ॥ नृत्याय चान्नानि करे गृहीत्वा । तत्वादिदं दिवोचत् || || युवामवामप्रकृती कृतीशौ । शंके कृतैस्तैः सुकृतैर्मयैव ॥प्रागृहान् कृपया ततो नु । गृह्णीतमन्नानि नवामि पुण्या ॥ १० ॥ वीक्ष्यैव चित्तान्न विशुद्धिमस्या | दधार पात्रं मुनिरर्व्यपात्रः ॥ वापि तस्मै प्रददौ मुदा त दन्नं गतेर्बीजमिवोत्तमायाः ॥ ११ ॥ यदूचतुस्तौ प्रमदेन धर्म-लानं वलाजितकल्मषेनं ॥ तेनैव तस्या इनवैरिणे| मुक्तातिवोजः प्रवितन्यतेस्म || १२ || वाचंयमौ जग्मतुरोकसोऽस्या । न चित्तवृत्तेः शुनवृत्तशुक्तेः || कर्मैघघाताद् गृहकर्मणि स्स्राक् । मंदत्वमासीच्च शुनायतेर्वा ॥ १३ ॥ अथबि
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
माहाण
1138311