________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ७४५ ॥
www.kobatirth.org
तत्र प्रदक्षिणीकृत्य । नत्वा स्तुत्वा च नेमिनं ॥ निषसादानुशक्रं स । यथाईमपरेऽपिच ॥ || || सर्वे निजेयो भुवनेभ्य एयु-रन्येऽपि देवा जिननक्तिनाजः ॥ श्रथ मिश्रः स्वीयसमृद्धियोगा-त्स्पर्शपराःस्वस्वपदे निषेदुः || ८ || इतश्च तचासनकाननौघ - पुण्यांबुदोत्पन्नतडित्प्रायाः ॥ कुष्मांडिकायाश्चरितं सुचारु । प्रारभ्यते विघ्ननिघातनिघ्नं ॥ ए ॥ श्रीनेमिनाथांहिसरोजंगी । योगीश्वरी प्रार्थितकामधेनुः ॥ अंबा जनांबा त्रिदशी सुखाय । भूयात्रा बिवराम्रलुंवी || १ || समग्रराष्ट्राभरणं सुराष्ट्रा । सिहोऊयंता शिरोट्याद्व्यः ॥ स्वर्जयत् श्वमो विधाय । मुक्तोपमो योऽखिलतीर्थकेषु ॥ ९२ ॥ तत्रोऊयंतस्य हि दाहिलाये | दाक्षिण्ययुक्तं च नयप्रपन्नं ॥ रुद्ध्या कुबेरोपममर्त्ययुक्तं । पुरं कुबेराधिमस्ति शतं ॥ ९३ ॥ यत्रोच्चसौधाग्रगता मनुष्या । यक्षापनांगःकणवा हिनिस्ते । मरुनिरीपञ्चपलैश्च मोचा- दलैः श्रमांनो विलयं नयंति || ३ || चित्रावलोकाछिकसङ्गनादि - पद्मानि सद्मानि वनानि तानि || यत्रोच्चशालः कृतवैरिमालः । प्रासाद प्रापादितपापसादः ॥ ७४ ॥ चैत्येषु चैत्येषु निषेव्य मूर्ती - त्रातां चित्रमयी रमायाः ॥ षटूकर्मशर्माणि नराः सुजक्त्या । यु
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण
॥ ४५ ॥ ॥