________________
Sh
incha kende
Acharya Sha Kalassagaran Gyanmandir
शत्रंजय
माहा
॥७॥
दशनवारातिः । कासुर नपेत्य च । उपसर्गान् ब्लान्वेषी । कर्तुमारताद्भुतान् ॥ ४२ ॥६- पिपिडिपाराति-वेतालव्यालवृश्चिकैः ॥ अप्योन्यं विभुं ज्ञात्वा । विचकार पयोमुचः॥३॥ नन्मूलयन डुमान गल-शैलानुमाययन बलात् ॥ कल्पांतारंनकारीव । ववौ वायुः सुफुःसहः ॥ ४ ॥ स्फोटयन वसुधां शैलान् । पाटयंस्त्रासयन गजान । जगर्ज निष्ठुरं मेघः । प्रभुदानकरः किमु ॥४५॥ स्वस्य प्रवेशयोग्यां किं । गतौ कुर्वनिवांबुदः ॥ धारासारैर्महाती त्रै-ववर्षाशनिदृशं ॥ ६ ॥ न श्वभ्रषु न गनीसु।न नदीनिझरेष्वपि ॥ तमोवत्तज्जलं कापि। न ममौ सर्वतो लुगत् ॥ ४॥ यथाशनिर्यथा विद्युत् । यथा वारि प्रसर्पते ॥ तथा तश्रा विनोान-प्रदीपस्तु प्रबंधते ॥ ४० ॥ न स्थिरायां न जूधेषु । विन्नौ स्थैर्यमनूतदा ॥ यदकंपंत तेऽप्युच्चै-न प्रभुानतो मनाक् ॥ ४ ॥ प्रवर्धनंबुपूरोऽय । नीचगाम्यपि यो नृशं ॥ तत्संगादिव सोऽप्युच्चै-विनोनासापुटं ययौ ॥५०॥
श्तो धरणनागस्य । तत्संगादिव विष्टरं ॥ अकंपतोललझाझे । पोतवत्सोऽप्यचिंतयत् ॥५१॥ अचाल्यं मेरुवत्केन । मदासनमचालि रे ॥ बजेणाद्य शिरस्तस्य । हत्वा संचूर्ण
॥
२॥
For Private And Personal use only