________________
Shin Mahavir lain Aradhana Kendra
Acharya Sha Kalassagas
Gyanmande
शत्रुजय
याम्यहं ॥ ५॥ कोपाटोपादिति ध्यात्वा । युक्ते ध्यानं स यावता ॥ तावत्तथास्थं स्ववि- माहा० भु-मपश्यच्चाप्यदूयत ॥ ५३॥ तदैव सपरीवार-स्तत्रैत्याहिशरीरनृत् ॥ फणात्रमधानोगी। -कोर्धरन् स्वामिनं स हि ॥ ५५ ॥ संगीतकं विनोरग्रे-सूत्रयत्नधूजनः ॥ समवृत्तिर्विभुश्वासीद् । झ्योरपि स दोषमुक् ॥ ५५ ॥ व्यरमत्स यदा वृष्टे-र्न तदा धरणः क्रुधा ॥ स्व
नृत्यानादिशन्मक्षु । विपक्षयदक्षिणान् ॥ ५६ ॥ मेघमाली स तान दृष्ट्वा । कोपारुणविलो7 चनान ॥ तं द्रुत्वा विनोः पादा-नशिश्रयदमंदधीः ॥ ७ ॥ संजहाराब्ददं त-तत्रत्योवाच सोऽसुरः॥ अनात्मझेन यत् स्वामिन् । मयाचरि क्षमस्व तत् ॥ ५॥ दासोऽतःपरमस्मीश । तव विश्वजनप्रनोः ॥ त्वं सदा तु दयाघारो। विशेषादपि तां कुरु ॥ एए॥ त्रैखोक्यत्राणजन्नाथ । यन्मां मर्षितवान् जवान ॥ तद्धियैव हिवन सूर्यः। खद्योतं किं न लऊते ॥ ६० ॥ कोऽपीठमनूत्स्वामि-सेवको धरणेऽवत् ॥ धरणानुमतितः संघे । प्रत्यूहव्यू- ॥३॥ हनाशनः ॥ ३१ ॥ धरणेकगद्यास्ते । बनूवुः पार्श्वशासने ॥ महोत्सवकरास्तन-समीहितविधानतः ॥ ६॥ गतेष्वय विभुं नत्वा । तेषु स्वं स्वं पदं प्रति ॥ स्वामी विहर्जुमन्यत्र ।
For Private And Personal use only