________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥३७
॥
पूरिता तथा ॥ यथा निगोदगोलानां। समत्वं सानजत्तदा ॥ १७ ॥ वल्गाकष्टा अपि हया। नातिष्टन स्वैरचारतः । अहंयवो गुरूद्दिष्ट-धर्माकृष्टा जमा इव ॥ १७ ॥ प्लावयन पृथिवीपीठं । दोनयन सरितां पतीन् । दूषयन दिग्गजान कामं । स चचाल चमवृतः ॥१॥ श्रुत्वा स्वदेशसीमाया-मापतंतं महीपतिं । वालिखिल्लोऽपि वेगेन । बौः परिवृतोऽचलत्॥ ॥ २० ॥ अंतरा सैन्ययोजूंपो । कृत्वा तो पंचयोजनीं ।। तत्रादापयतां वासान् । मियो युहाजिलापिणौ ॥ २१ ॥ अपृष्ट्वैव निजौ नूपौ । प्रधानपुरुषैरय ।। मिश्रः संधिकृते दृताः। प्रेषयामासिरे तदा ॥ २२ ॥ सामदाननेदवाक्य-न तो तोरमवापतुः ।। किंतु युइमुरीकृत्य। स्थितौ रणदिनोत्सुकौ ॥ २३ ॥ वालि खिलस्ततो दानैः। कांश्चिद्रूपतिसैनिकान ॥ स्वायत्तानकरोद्दाना-द्यत्तत्सकलवश्यकृत् ॥ २४॥ कोटयो दश पत्तीना-मन्वन् दलयोध्योः ॥ प्र. त्येक दश लक्षाश्च । स्यंदनानां च कुंजिनां ॥ २५॥ पंचाशदश्वलक्षाश्च । तथाऽन्येऽपि मही- भुजः॥ अन्नवन सैन्ययोः साम्य-मेवं त्रैलोक्यनीतिकृत् ॥ २६ ॥ ___ अन युइदिने प्राप्ते । वीराः सत्कुलसंन्नवाः ॥ रोमांचकंचुकघरा । नमभुजमंहिताः॥
॥३
॥
For Private And Personal use only