________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ इला
www.kobatirth.org
चकोर इव तस्याग्रे । निषसाद प्रसादनृत् ॥ ७३ ॥ तन्मुखेंदूदयात्कामं । श्रीगुरोः श्रुतसागरः ॥ श्रमानिवांतः स्वादेश - मित्राद् बहिरुपाययौ ॥ ७४ ॥ त एव धन्या मनुजाः । कृतकृत्यास्तएव हि ॥ भूषितास्तैरियं भूमिः । पूजयंतीह ये जिनं ॥ ७५ ॥ जयना वाजिनो मत्तमातंगाः सर्वसंपदः । अनुरक्ताः सेवकाच । श्वेतं वत्रं सचामरं ॥ ७६ ॥ सिंहासनं महाश
। साध्यः शुद्धांतयोषितः ॥ संगीतं गंधवस्तूनि । विचमा वारयोषितां ॥ ७७ ॥ षटूत्रिंशापात्राणि | विनोदास्तद्विनिर्मिताः ॥ स्युर्यत्रैतानि रम्याणि । तचज्यं जिनपूजया || ॥ ७८ ॥ दक्षा घृतेन पयसा । सितया चंदनेन च ॥ पंचामृतेन योऽर्हतं । स्त्रापयेत्सोऽमृताशनः ॥ ७ ॥ पाणिनियैर्जिनाधीशः । पूज्यते सेव्यते सदा । जवंति विजवोदारा -स्ते जगज्जनतोपरि || GO || यद्येकवेलं क्रियते । दिवसे जिनपूजनं ॥ तदनेकन्नवान्यस्तं । पापं नाशयति णात् ॥ ८१ ॥ जिनस्य दर्शनं प्रात-नैशं पापं व्यपोहति । मध्याह्ने दिनजं रात्रावेकजन्मार्जितं पुनः ॥ ८२ ॥ चतुरो जिनपादांते । यो मुक्त्वा कुसुमांजलीन || तीर्थोदकैः स्त्रपयति । जिनं न स चतुर्गतिः ॥ ८३ ॥ जलपुष्पातैर्धूपैः । फलनैवेद्यदीपकैः ॥ स्तुति
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
॥ इला