________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३०० ॥
www.kobatirth.org
निश्व जिनं जक्तया । पत्राद्यैरपि पूजयेत् ॥ ८४ ॥ श्रष्टांगैरिति पूजायाः । साधितैः श्रीजिनाइया || संजवंति सदाभ्यासे । सिद्धयोऽष्टावपि स्फुटं ॥ ८५ ॥ नृप्त्वा सङ्घव्यवीजानि । सasi शुभाशयाः ॥ समये जावनांजो नि-ये सिंचंति कृतादराः || ६ || सप्तरज्जुप्रमितं । जिल्ला लोकं समाधिनिः ॥ लोकाग्रमतुलज्ञान- सुखमासादयंति ते ॥ ८७ ॥ युग्मं ॥
1
तत्रादौ मणिरत्नाद्यै- मरूप्यदृशञ्चयैः ॥ काष्टैर्वा जिननाथस्य । प्रासादं प्रवितन्यते ॥ ॥ ८८ ॥ कारयति जिनानां ये । तृणावासनपि स्फुटं || अमित विमानानि । ते लनंते त्रिविष्ट || ८ || सुश्लिष्टरत्नदेमाद्यैर्नवानिव हि ये पुनः ॥ तेषां पुण्यप्रधानानां । को वेद फलमुत्तमं ॥ ८ ॥ || काष्टादीनां जिनावासे । यावतः प्ररमाणवः ॥ तावैति पख्यलक्षाणि । तत्कर्त्ता स्वर्गजाग्नवेत् ॥ ७० ॥ नूतनाईइरावास - विधाने यत्फलं जवेत् तस्मादष्टगु पुण्यं । जीर्णोधारे विवेकिनां ॥ ५१ ॥ शत्रुजपादितीर्थेषु । प्रासादान् प्रतिमाश्च ये ॥ कारयति हि तत्पुण्यं । ज्ञानिनो यदि जानते || १ || ततो जिनानां विवानि । मणिरत्नेश्व हेमनिः ॥ रूप्यैः काटैर्द्वषनिर्वा । मृदा वा जावशुक्षितः || ३ || एकांगुष्टादिसप्त-शतांगु
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
॥ ३०० ॥