________________
Acharya Shri Kaassagaran Gyanmar
Sin Maharan Aradhana Kendra
माहा
शत्रुजयटावधिः प्रनोः ॥ ये कारयति विवानि । मुक्तिश्रीस्तस्य वश्यगा ॥ ४ ॥ युमकं ॥ एकां-
गुलमिदं विवं । निर्मापयति योऽहतां ॥ एकातपत्रसाम्राज्यं । लनते स जवांतरे ॥ ५ ॥ । ३०१॥ मेरोर्गुरुर्गिरिर्नान्यः । कल्पशेर्न परो द्रुमः ॥ न धमों जिनबिंबानां । निर्माणादपरोऽनुतः ॥
॥ ६ ॥ विधाय जिनविबानि । उर्गतिन्यो बिन्नेति कः । मृगेंइपृष्टसंस्थानां । गोमायुः प्रनवेत्कथं ॥ ए७ ॥ त्रैलोक्यसंपदस्तेषां । किंकर्यः स्युर्गृहांगणे ॥ निर्मापितानि बिंबानि।यैजिनानां गुरूक्तिन्निः ॥ ॥ प्रतिष्टामहतां यो हि । कारयेत्सूरिमंत्रतः॥ सोऽत्प्रतिष्टां लनते । यथावापस्तथा फलं ॥ ॥ यावर्षसहस्राणि । पूजयंति जिनं जनाः ॥ तावत् कालं विंवकर्ता । खन्नते तत्फलांशकं ॥ ५० ॥ प्रतिष्टितानां बिंवानां । यत्पूर्व दर्शने फलं॥
लोकक्ष्यहितं जंतो-स्तत्फलं वेत्ति केवली ॥१॥ कर्नुः स्वयं कारयितु-रनुमंतुश्च साहाय्य- कर्तुरपि ॥ शुनाशुनं तुल्यफलं । निर्दिष्टं श्रीजिनै विनां ॥ २॥ यत्र यत्र प्रतिष्टा स्या- । देशेऽय नगरऽईतां ॥ तत्र तत्र न रोगाः स्यु-न दुर्निदं न वैरता ॥ ३ ॥ या गर्गरी जलन
तां जिननायकस्य । स्नात्रार्थमत्र शिरसा समुपादति ॥ ताश्चक्रवर्तिगृहिणीपदमाप्य मुक्ति
॥३०॥
For Private And Personal use only