________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥इए।
www.kobatirth.org
बु
वति मनसि धर्मस्यादशे यच्च लक्ष्मि । त्वदनुगतजनानां । वीक्षणं कारणं तत् ॥ ६२ ॥ च धृतिस्त्वं च । मतिस्त्वं च जगदिते ॥ आदिदेवकुलांनोधि-लक्ष्मि त्वां सुंदरीं स्तुमः ॥ ६३ ॥ सुंदर्या इति निर्माय । स्तुतिं जक्तिरोन्नतः ॥ प्रणिपत्य च नूपालो । जिना - च यत्पराः || ६४ || सुवर्णरूप्यवासोनिर्महाध्वजमथो ददौ । प्रतिष्टितं गणधरैः । प्रासादेष्वखिलेष्वपि ॥ ६५ ॥ ततः कृतोत्तरासंगो । गुरोरन्यर्णमेत्य च ॥ चक्री प्रदक्षिणां दत्वा । तत्पादावप्यपूजयत् ॥ ६६ ॥
चंदनेनार्चयञ्चक्रवर्ती च चरणौ गुरोः ॥ चंदनं गुरुरादाये -त्युवाच च वचो मुदा ॥ ॥ ६७ ॥ श्रीसृरिसूरिमंत्र- प्रतिष्टितं दृष्टिदोषसंयमनं ॥ गुरुकरसरोजजातं । तिलकं ते मंगलं दद्यात् ॥ ६८ ॥ नदीर्येति चकारासौ । श्रीनाजतिलकं मुदा || जाले श्रीनरतेशस्य । मुक्तियौषधोपमं ॥ ६५ ॥ इवामि क्षमाश्रमण | वंदितुं चेत्युदीर्य सः ॥ तदनुज्ञामपि प्राप्य । चक्री श्रीनाजमानमत् || 30 || वश्यौषधं सर्वलक्ष्म्या । विपत्पन्नगगारुमं || धर्मलाददौ तस्मै । गुरुः संसारतारकं ॥ ७१ ॥ पातुं तन्मुखशीतांशो - र्वाक्सुधां जरताधिपः ॥
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥ इना