________________
Shin Maha
Acharya she KailassagarsunGyanmandir
www.kobatirtm.org
Jain Aradhana Kendra
माहा
॥२
जय दिव्यशक्तिः सुरनरमहिता मंत्ररूपस्वरूपा। सा ब्राह्मी विश्वमाता दिशतु मम सुखं श्रीयुगा-
- दीशपुत्री ॥ ५५ ॥ या मानवहिपखगाहिकुलोनवेषु । जीवेषु जीवकलया श्वसनचलेन ॥ सं॥ लक्ष्यते जगति जाग्रदशेषन्नावा । ब्राह्मीं नमामि जगदीशसुतामहं तां ॥ ५५ ॥ यां योगि
नः परसमाधिपरा हृदाजे-ध्यारोप्य कुंदविशदां सहसा स्मरंतः ॥ नन्मुच्य पापपटलं कल
यति तत्वं । तां जारती विशदशीलधरां नमामि ॥ ५६ ॥ सुरासुरनरैवैद्या । श्रीयुगादिजि1 नांगजा ॥ शब्दब्रह्मसवित्री स्ताद् । ब्राह्मी विघ्नौधशांतये ॥ ५७ ॥ इत्युदीर्य प्रणम्याथ । सुं
दर्याश्चैत्यमाप्य च ॥ तामन्यय॑ च चकीशः। स्तोतुमेवमुपाक्रमत् ॥ ७॥ सुंदर स्वसरसि वितिनूषा । सदिमलकणवतामसि नित्या ॥ त्वत्कृते जगदिदं बहुधैवं । सनपांसि तनुते । मनुते त्वां ॥ एए ॥ कर्करास्थितृणमुख्यपदार्था । रत्नशंखमिति चित्रकरूपा ॥ यन्नवंति ननु तत्र च लक्ष्मि । स्फुर्जतीति तव दृष्टिनिवेशः ॥ ६॥ आश्रितो नगवतीद जवत्या। नीच- वंशजनितोऽपि नरः स्यात् ॥ स कुलीनबुधवृजनानां । सेव्य एव तव सेशकृते शक् ॥ ॥१॥ त्रिभुवनमपि देवि त्वत्प्रसादादिदं स्या-दखिलजननिषेव्यं कर्तृ सर्वेप्सितानां ।। -
ए॥
For Private And Personal use only