________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
मादा
शवजय यमानं ॥ दध्र जगभुिरलीतिकरः स्वकुदौ । तामेत्र नौमि बहुशो मरुदेवीनानी ॥ ६ ॥
या क्षीणसौख्यमयमोक्षकृताधिवासा । चिञपतावगतसर्वजगत्स्वन्नावा ॥ विश्वातिशायिजिन॥२॥ मौक्तिकशुक्तिकाला । तां योगिनी जगवतीं त्रिविधं नमामि ॥ ४० ॥ यस्याः परा परमयो
गपरा न नारी । स्वारीन् जघान किल या करिकुंजसंस्था ॥ अग्रेसरीव निजसूनुमुखावलोक-हेतोर्गता शिवपदं बहुवत्सलत्वात ॥ ए॥ मातर्न चेन्नवासि तूमिविजूषणे त्वं । योगीश्वरी विदितवस्तुसमस्तन्नावा ॥ नाथः क्व तत् क्व च जगत् क्व च बोधिलानो । ज्ञानं कुतः क्व च शिवं क्व च वैरिनाशः ॥ ५० ॥ देवि त्वदंहिनखदीधितिसंगतो मे । गाई ताध्यमखिल बिलयं प्रयातु ॥ आद्यस्य विश्वसुगुरोरपि कारणं त्वं । तत् त्वां स्तवीमि च नमामि च चिंतयामि ॥ ५५ ॥ जननी जगदीशस्य । योगिनी जगदीश्वरी॥ मंगलं मरुदेवा।
मे। कुरुतात् सुरसेविता ॥ ५५ ॥ इत्यनिष्टुत्य तामेष । ययावत्र महामनाः ॥ चैत्ये ब्राद- * म्या अर्चयञ्च । तां स्तोतुं चानिचक्रमे ॥ ५३ ॥ या सर्वा सर्वविश्वस्थितिरिति विदिता यो
गिनी योगिनिर्या । ध्येया स्प्रेयस्वन्नावा जवजयहरिणी तारिणी या नतानां || या दिव्या
॥२६॥
For Private And Personal use only