________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ २९५ ॥
www.kobatirth.org
नैहनः । क्व च त्वं गुणसागरः ॥ तथापि त्वां स्तवोम्येष | त्वनक्तिमुखरीकृतः ॥ ३६ ॥ त्वया इतास्तपोऽस्त्रेण । सर्वश्रान्येन दुर्जयाः ॥ रागाद्या रिपवः स्वामि-नात्मनः स्वार्थघातकाः || ३७ || रागाद्यै रिपुनिर्देवा - नासा अन्ये विमंत्रिताः ॥ पश्यंति ते बहिः शत्रून् । विहायांतर्निकर्त्तिनः || ३८ ॥ श्रनंतज्ञानमाहात्म्य-वारिधे चतुरप्रनो || जगत्प्रदीप जगवन् | नाजेय जवते नमः || ३ || अष्टांगानि तथा नाय । जवान योगस्य निर्ममे । यथा तानि प्रवर्त्तते । कर्माष्टकनिपिष्टये ॥ ४० ॥ शत्रुंजय शिरोरत्नं । श्रीनानिकुलज्जास्करं || स्वर्गापवव्यापार - निदानं त्वां विज्ञो स्तुमः || ४१ ॥ रत्नेन कांचनमिव । तेजसैव ननोमणिः ॥ अलंकृतं त्वया नाथ | तीर्थं शत्रुंजयं ह्मदः ॥ ४२ ॥ नाभ्यर्थये स्वर्गसुखं । न मोक्षं न नरश्रियं ॥ सदा त्वत्पादपद्मानि । वसंतु मम मानसे ॥ ४३ ॥
इत्यनिष्टुत्य जरतो । जक्त्या श्रीनाजिनंदनं ॥ मुकुटस्पृष्टभूपीः । पंचांगप्रणतिं व्यघातू || ४४ || ततः श्रीमरुदेवाया । मातुः श्रीप्रथमप्रनोः || प्रश्रमस्या सिद्धस्या - र्चयित्वा स्तुतिमातनोत् ॥ ४५ ॥ आदौ यया जनकृपापरयावतीर्य । विश्वं समीक्ष्य रिपुनिः परिभू
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ए५॥