________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४१० ॥
www.kobatirth.org
वदष्टाह्निकां कृत्वा - पीषुस्ते त्रिदशा गतिं । तावन्नैकमपि शृंग-मपश्यन् विमलाचले ॥६७॥ किमेतदिति संत्रांतै-स्तैरतर्कि समं सुरैः ॥ कथमस्मत्कुत्यायं । तिरोऽभूद्दिमलाचलः ॥ ॥ ६८ ॥ किं वयं भनसश्चिंता - मात्राछा दूरतो गताः ॥ यथैषोऽन्यान्नयेत्स्वर्गं । तथा किं स्वयमप्यगात् ॥ ६५ ॥ विश्वपावनकृत्तीर्थ - मेतन्नूमौ हि सुस्थितं । पश्यामो ऽनेकधा पूर्व - मेकमप्यधुना न हि ॥ ७० ॥ नाकिनश्चिंतयित्वेति । ज्ञानं त्ववधिसंज्ञकं ॥ प्रायुजतालोकयंश्व । तत्सुरीकपटं स्फुटं ॥ ७१ ॥
Acharya Shn Kallassagarsuri Gyanmandir
ततः क्रुशः सुराः सर्वे । प्रलये जास्करा इव | कोपज्वालां महाघोरां । मुमुचुस्तां सुप्रति ॥ ७२ ॥ दह्यमाना नृशं तेन । कोपवैश्वानरेण सा ।। श्रागत्य परिवारेणा - नमत्तान तिदीनगीः || ३ || स्वामिनो यूयमस्माकं । किंकर्यो जवतां वयं । तृणोपमासु चास्मासु । न युक्तं पौरुषं दिवः || ४ || अज्ञानवशतोऽस्मानि - रेतदेवं विचेष्टितं । नातः परं करियामो-पराधोऽयं हि मृष्यतां ॥ ७५ ॥ इत्युक्ते त्रिदशाः प्रोचू - रे पुष्टे तीर्थघातिनि ॥ श्रन्यानपि जनान् विप्र-तारयस्यस्मदादिवत् || ६ || मलीमसं त्वया चक्रे । तीर्थमेतत्पला
For Private And Personal Use Only
मादा०
॥४रण