________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४११ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I
दिनि ॥ मुक्तासि तीर्थ कार्ये । विनाशयसि तत्पुनः ॥ ७७ ॥ जरते नृत्यज्ञावं च । स्वादृतं चकरोषि रे || अधुना म्रियसे नूनं । तीर्यविध्वंसकारिणि ॥ ७८ ॥ नीतेति वाक्यतो देवी । दस्त शरणं ययौ ॥ जिनं विना तां मुंचेत | को जवादिव तत्कुधः ॥ ७५ ॥ वृषस्वामिशरणं । प्राप्तां तां वीक्ष्य नाकिनः ॥ दूरीभूय पुनः प्राहू - रे कुष्टे किमिदं कृतं ॥ ८० ॥ दंतैरंगुलपर्वाणि । चर्वती सुरी जगौ || सुराः प्रसीदत मयि । क्रोधं त्यजत वत्सलाः ॥ ८१ ॥ स्मरेयं मनसाप्येवं । यद्यहं नाकिनः पुनः ॥ शपे तदा युगादीश - पादहं जगन्नतं ॥ ८२ ॥ हार्थे साक्षिणो यूयं । दृष्टनावा जगत्स्वपि ॥ एकदैतचैष्टितं मे । कमध्वं करुणापराः ॥ ॥ ८३ ॥ किरतीमिति दीनां गां । व्यसृजंस्तां सुरेश्वराः ॥ संतो न प्रणते कोपं । कुर्वत्यप्यपराविनि ॥ ८४ ॥ सानूत्तता दितीर्थेऽस्मिन् । हस्तिनापुरं गता || पूर्ववदस्तिनी रक्षा-दका संधेऽतिनतिनृत् ॥ ८५ ॥ तुर्यकल्पपतिः शक्रो । माशे नाम भक्तिमान् ॥ तत्रापश्यन्मनाम् भृष्टान् । प्रासादान् जगदीशितुः ॥ ८६ ॥ अहो किमेतत्संजातं । तीर्थेऽप्यस्मि - न जगते ॥ विचेष्टितं नूनमस्या । देव्या इत्यथ चिंतयन् ॥ ८७ ॥ तत्र वईकिना दिव्य
For Private And Personal Use Only
मादा०
॥ ४११ ॥