________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
AN
शत्रुजयत्र । मंझपाः पूर्वदिङ्मुखाः ॥ तांतिस्म भुवनानोग-वत्रानाः सैकविंशतिः ॥ ए३ ।। दकि- माहा
यस्यां नशाल-प्रमुखाश्चैकविंशतिः ॥ प्रतीच्यामपि तावंतो । मेघनादमुखा वभुः ॥ ए॥ ॥२१॥ कौवेर्यां च श्रीविशाल-मुखास्तावंत एव हि ॥ मंझपा रत्नमाणिक्य-मयूखोल्लेखितांवराः॥
॥ ए५ ॥ नच्चः क्रोशावधिये । साईगव्यूतिसम्मतः ॥ विस्तारे धनुषामेक-सहस्रं स व्यराजत ॥ १७ ॥ चतुर्दिक्षु विनांतिस्म । मणितोरणमालिकाः ॥ दासा श्व चक्रियशः-पूर्णानां ककुनामन्ति ॥ ए॥ गवाक्षा लक्षास्तत्र । रत्नमय्योऽपि वेदिकाः॥ वलानकाहालकाश्च । क्नूवुरपरे नृशं । एए ॥ चतुर्मुखा रत्नमय्यो । मूर्नयो जगदी शितुः । तत्रासन शतमातम -प्रनापुंजसमप्रताः ॥ ४० ॥
तत्पार्श्वयोः पुमरीक-मूर्ती प्रत्येकमनुते ॥ शुशुनाते गुरुशुक्रा-विवाधिकतराती ॥१॥ कायोत्सर्गस्थितस्यापि । विनोर्मूर्तिमकारयत् ॥ परितो नमिविनमी-कृष्टासी चापि पतिः ॥२१॥ ॥२॥ प्राकारत्रयमध्यस्थं । केवलज्ञानिनं जिनं ॥ चतुर्मुखं धर्मतत्वं । नापमाणमकारयत् ॥३॥ स्वमूर्नेि तत्पुरश्चक्री । विहितांजलिसंपुटां ॥ न्यस्तदृष्टिं युगादीशे । शिल्पिना मोऽ--
For Private And Personal use only