________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥२७०॥
www.kobatirth.org
तदधः पाकां विनोः ॥ ननाम चक्री शक्रेण । कारितां दर्शितामपि ॥ ८२ ॥ विलिलेप म | पाक कर्द्दमैः ॥ श्रर्चयञ्च पारिजात - पाटलाप्रमुखैः सुमैः ॥ ८३ ॥ विभुं मनसि संचिंत्य | साक्षाद् ज्ञानसमुज्ज्वलं ॥ स ननाम जगवतः । पादयोः प्रतिरूपकं ॥ ॥ ८४ ॥ ततो जगाद सानंदः । सुत्रामा चक्रवर्त्तिनं ॥ सुधामधरयन् वाणी - मधुना विधुना समं ॥ ८५ ॥ प्रायः कालवशान्मृर्त्त्या । हीयमानगुणस्पृशः ॥ विना मूर्ति गिरावेव । श्रद्दधास्यति न क्वचित् ॥ ८६ ॥ तीर्थं पर्वत एवायं । पवित्रस्तीर्थकृत्कमैः । विशेषाद्वासनावृ
| प्रसादोऽस्तु जिनेशितुः || ८७ ॥ यदा यदा तीर्थकृतां । येषां येषां जवेन स्थितिः ॥ तदा तदा जवत्यत्र । तेषां तेषां च मूर्तयः ॥ ८८ ॥ अधुना वृषः स्वामी । जयत्यादिमतीकृत् ॥ विधेद्यतोऽत्र तन्मूर्त्ति - चैत्यं स्वपुरचैत्यवत् ॥ ८० ॥ यथा वा बाहुबलिना - कारि तक्षशिलापुर || प्रासादो मंम्पैश्चतुरशीत्या मंमितस्तथा ॥ ७० ॥ इतवचनाच्चकी । विपोद्यत्सुवासनः ॥ श्रादिशत्सोमयशसोद्दिष्टचैत्याय वईकिं ॥ ९१ ॥ त्रैलोक्यविक्रमं नाम । प्रासादं जताया || सूत्रयन्मणिरत्ने --र्वई किर्दिव्यशक्तिमान् ॥ ९२ ॥ सिंहनादमुखास्त
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
मादा०
॥ २००॥