________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥२२॥
www.kobatirth.org
प्यची करतू || ४ || श्रीनाजेर्मरुदेवायाः । पूर्वजानामपीह सः ॥ समासादा रत्नमूर्ती-रकारयदथो मुदा ॥ ५ ॥ तचैत्ये रत्नजे मूर्ती - रेजतुर्मणिनिर्मिते || सुनंदासुमंगलयोः । सूर्यातरितदीपिके || ६ || सर्वज्ञानमया मूर्ति बीम्यास्तत्राजवच्छुन्ना || सुंदर्याश्च निधानस्था । सर्व संपत्प्रदायिनी || ७ || जाविनामर्हतां बिंवाः । स्वस्ववर्णीक मानतः ॥ अभूवन् नवगेदस्थाः । समं शासनदैवतैः ॥ ८ ॥ अन्येषां निजबंधूनां । मूर्त्तयो मणिरत्नजाः ॥ कारिता जरतेशेन । सप्रासादा बभ्रुर्भृशं ॥ ए ॥ इत्थं निर्माय तीर्थेऽत्र । विचित्राश्चैत्यमालिकाः || आदिशतू शिपिनश्चित्र - करान् रक्तकपूजकान् ॥ १० ॥ भृंगारस्थाल कलश-छत्रचामरदीपकान् ॥ विभूषण रात्रिकाणि । जिनाचयै मुमोच सः ॥ ११ ॥ तत्र तीर्थे गजरथो । गोमुखो नाम गुह्यकः ॥ वरदानाकमाला- दो दक्षिणपार्श्वतः ॥ ११ ॥ मातुलिंगपाशन्नृनयां | वामदोर्भ्यां च शोजितः ॥ तप्तकांचनस-स्तत्रानूश्कः स्वयं || १३ || || नामतोऽप्रतिचक्रेति । देमाना गरुमासना || वरदाभानृच क्रि- पाशिनिर्दहियैर्भुजैः ॥ १४ ॥ वामद स्तैर्धनुर्वज - चक्रांकुशधरैर्युता ॥ तत्र तीर्थेऽनवका - दक्षा शासनदेवता ॥ १४ ॥ ॥ अ
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
॥ २०२॥