________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
भादा
।६३
॥
PER
न्या-मेतै राज्यमदोस्तैः ॥ हसितं यन्मयि तदा । तेन दूये सशल्यवत् ॥ ७ ॥ ग्लेनापि बलेनापि | साध्यो वैरीति नीतितः॥ पांडवेन्यो हरिष्यामि । राज्य स्वामर्षशांतये ॥॥
इत्युक्त्वा शिलियन्नी रम्यां । सन्नां विणकोटिन्तिः ॥ स नवां कारयामास । तत्स्पविमानसः ॥ १ ॥ आकारयदयो दूतै-स्तदालोकनकौतुके ॥ दशार्हान् पांडवान् रामकृष्णौ र्योधनस्तदा ॥ २ ॥ प्रत्येकमागतानांस । तेषां कृत्रिममानदः ॥ सन्मुखागमनैःपस्त्य-दानरावर्जयबहु ॥ ३ ॥ लोज्यादिनिर्वनक्रीमा-जलयंत्रकुतूहलैः ॥ पांडवान् स्ववशी. कृत्य । स द्यूतायान्यमंत्रयत् ।। ४ ॥धमैकवितुरेणापि । विचरण निषेधितः । द्यूतान धमपुत्रोऽपि । व्यरमत्कर्मयोगतः ॥ ५ ॥ धार्तराष्ट्रश्वलेनैव । दीव्यन विधिविपर्ययात् ॥ नाल. कि पांमवैः सर्व-कलाव्रततिमंझपैः ॥ ६ ॥ आश्वमैनं च रधिकं । क्रमाद्यामपुराण्यपि ॥ राज्यं चाहारयाधर्म-पुत्रः सत्कर्महानितः ॥७॥ जयाशया धर्मसूनु-यद्यत्पणमहो व्यधात् ॥ अपश्यन्मृगतृष्णाव-तदसतृष्णयातुरः । न ॥ पणीकृतामथो कृष्णां। कृत्स्नव्यसनवारिधिः ॥ सत्यसंधः पृासूनु-हरियामास ही विधिः ॥ ७ ॥
॥३॥
For Private And Personal use only