________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
१६३८ ॥
www.kobatirth.org
नृभुजः ॥ तेनाहूतास्तदाजग्मुस्तत्प्रतिष्टामहोत्सवे ॥ ६० ॥ श्रथ तेषु नियमेषु । सन्नास्तंजानुत्रिषु ॥ राज्ञादूतस्तदायातः । सर्वधुः स सुयोधनः ॥ ६९ ॥ यादवान् पांवांस्तत्र । मणिसिंहासन स्थितान् ॥ व्योमस्थानिव नैर्मल्यात् । स निरीक्ष्य विसिस्मये ॥ ७० ॥ संवृएवन् वसनं नील- कुट्टिमे जलशंकया || स्फाटिके व्योमबुद्ध्या तु । कुर्वन्नुत्प्लुतिसंगतिं ॥ ॥ ७१ ॥ श्रस्फलन् मणिनिनौ तु । मुख्यकृत्रिममूर्त्तिषु ॥ प्रांतिमान् स तदा सबै - रहस्यत सुयोधनः ॥ ७२ ॥ युग्मं ॥ सोऽरतिरुवत्सूर्य-मणिवद् वाह्यशीतलः ॥ अंतः क्रोधाग्नियुक्तोऽपि । सूत्रयामास तं महं || ३ || दानशमे तदा धर्म-पुत्रे कल्पमादयः || हीला ययुस्तथा दूरं । तन्नामैव ययाजवत् ॥ ७४ ॥ श्रहिंसां सर्वधर्मस्य । मूलं जानन् स धर्मसूः ॥ सर्वत्रोद्घोषयामास । तामतः क्षितिमंमले ॥ ७५ ॥ प्रतिष्टोत्सवमानंदा-दित्यमासूत्रय ध सूः ॥ चारणन्मुनीनन्या-न्नृपान् दानैर्व्यसर्जयत् ॥ ७६ ॥ सत्कृतो वस्त्ररत्नायै-रविधनो नृपः ॥ प्राप्यात्मनगरं पित्रा । मातुलेनेत्यमंत्रयत् ॥ ७७ ॥ श्रावाल्यात्पांमवा एते । सदा कपटतांडवाः ॥ गेहे शूरा नृशं क्रूरा । बहिर्मु गिरो ननु ॥ ७८ ॥ सगर्दै रामकृष्णा
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ ६३८ ॥