________________
Acharya Sh Kalassagansen Gyanmandie
शत्रंजय
मादार
1६४०॥
ततो फुर्योधनः सर्वे । कृत्वात्मायत्तमप्यय ॥ पद्यानयने शा-सनं च प्राहिणोत्कु- धीः ॥ ए० ॥रे कृष्णे हारितासि त्वं । मत्संमे जवाधुना ॥ विझबिनः पांडुपुत्रान् । जहीत्याख्यन् गृहान् ययौ ॥ १ ॥ इति तच्चनं श्रुत्वा । नश्यंती झपदी चुतं ॥ धृत्वा कबयाँ स सन्ना-मध्यमानीतवान् हगत् ॥ ए ॥ निषामेषु नोमशेण-विधुरेष्वश्य सा सती ॥लजमानापमानेन । जगाविति रुषा गिरं ॥ ३ ॥ दुःशासन दुराचार । रे कुलांगार निस्त्रप ॥ कुर्वन्नेवं कुकुर्म त्वं । वितश्रास्त्रो नविष्यसि ॥ एच ॥ श्रुत्वाप्येवं गिरो शासनस्तस्या मदोतः॥ नितंबविंबासना-न्याचकर्षातिमर्षणः ॥ ५॥ यथा यथा स वासांसि । गृहात्यस्या नितंबतः। तथा तथा शीललक्ष्मी-स्तां ज्ञक परिदधात्यपि ॥ ए६ ॥ शतमष्टोत्तरं त- स्या-श्वीराण्येवं चकर्ष सः॥ विखिन्नोऽय निषादालो । निषसाद सदोतरा ॥ ए ॥ उर्यो
धने क्रोधवह्नि-रुितेवलितोऽपि सन् ॥ धर्मजोन्यन्निरकरो-चमचमिति वामिषात् ॥ सगोत्रं गदया दुर्यो-धनं संचूर्णयाम्यहं ॥ यद्यंतरा मम रुषो। न नवेद् गुरुवाभियं ॥एए॥ गऊँतमूर्जितमिति । श्रुत्वा नीमं धराधवाः ॥ न्यग्मुखाः केचिदनवन । नया ः केऽपि कु.
॥६४० ॥
For Private And Personal use only