________________
Acharya Shri Kallassagar
www.kobatirtm.org
San Mahavir Jain Aradhana kendre
Gyanmandir
शत्रंजय
J ॥१॥
शरकृतीये । जातोऽस्मिन्निति तं मुदा ॥ स्तुवन्त्रवईयप्यैः । पुष्पवर्षैः समं हरिः ॥ ॥ पुं- माहा हरीकाचलशृंगे-वशेषेषु स पूर्ववत् ॥ प्रासादान रचयामास । कांश्चित्सजानवान् परान् ॥ ॥॥ ततश्चमन्नासाख्ये । क्षेत्रे सागरसन्निधौ ॥ चंझन्नस्य देवस्य । चके चाष्टाह्निकोत्स
॥ १७ ॥ ततोऽपि रैवतं शैल-मुन्मीलसंपदालयं ॥ आरुरोह विशामीशः। समं संघज-ल । नैनैः॥११॥ कृतपंचशरोन्मार्थ । नेमिनाथं जिनेश्वरं । नाविनं नुतितिः संघ-लोका आनयन्मुदा ॥ १२ ॥ तत्रापि सर्वशृंगेषु । जीर्णोःशरमचीकरत् ॥ शिल्पिनितनान कांश्चित् । प्रासादांश्च धराधवः ॥ १३ ॥ कृत्वे तीर्थनार्थ तं । प्रदक्षिणमिलापतिः ॥ नदिवाईनशैलाग्र-मारोहत्संघसंयुतः॥१४॥ तत्राप्य मन्नदानं । संघपूजादिकं नृपः॥ जीणोक्षरं च
विधिव-निरमापयदंजसा ॥ १५ ॥ सम्मेतादिषु शृंगेषु । यात्रामासूत्र्य नक्तितः॥ हस्तिना- गपुरं प्राप । सङ्घत्सवमिलापतिः ॥ १६ ॥ राज्यव्यापारमखिलं । पुनश्चक्रधरो नृपः ॥ स्कंधे ॥१॥ बन्नार जरत-त्रिखमाखमलो बली ॥१७॥
तश्च नगवान्नम्र-शचीकम्रार्चितक्रमः ॥ श्रीशांतिनाथः सम्मेत-शिखरं मुनियुग् य
For Private And Personal use only