________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥४८॥
www.kobatirth.org
यौ ॥ १८ ॥ लकांविधं परिपूर्यायुः । समग्रं षोमशो जिनः । जग्राहानशनं सार्धं । मुनिनिर्नवन्निः शतैः ॥ १९७॥ राधकृष्ण त्रयोदश्या-मपराहे जगविभुः । तैः समं मुनिनिर्मुक्ति-मवाप क्रमयोगतः ॥ २० ॥ तत्र निर्वाणमहिमा । पूर्ववत्सकलैः सुरैः ॥ विदधे जिनचैत्यं च । तथेोत्तुंगं मणीमयं ॥ २१ ॥ निर्वाणं शांतिनाथस्य । श्रुत्वा चक्रधरो नृपः ॥ वैराग्याञ्चारुचारित्र -मग्रहीकुरुसन्निधौ || २२ || दशवर्षसहस्राणि । खधारासमं व्रतं ॥ प्रपाल्य केवलं प्राप । मुनिश्चक्रधरस्ततः ॥ २३ ॥ ज्ञानादित्यकरैः स विश्वमखिलं पश्यन् करस्थांगिवत् । torialeeकाननं च विकचं कुर्वन् समंतादपि । बाह्याभ्यंतरगं तमोऽपि सकलं निर्नाशयन ध्यानतः । श्रमांश्चक्रधरः शिवालयमगात् सम्मेतशैलस्थितः ॥ २४ ॥
॥ इति ॥
इत्याचार्यश्री धनेश्वरसूरिविरचिते महातीर्थ श्री शत्रुंजयमाहात्म्ये अजितस्वामिश्री सगर श्रीशांतिजिनचक्रधरादिमहापुरुषतीर्थो वर्णनो नामाष्टमः सर्गः समाप्तः ॥ॐ हया
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ४८२ ॥