________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ए ॥
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
इतश्व देवपालोऽपि । महीपालं पुरः स्थितं ॥ प्रमोदमेदुरमनाः । सस्नेहं समजात ॥ || २० || देहमात्रवरौ वत्स । वियुक्तौ पितरौ त्वया || जीवितं त्वयि संपृक्तं । सर्वतः संचरेपुनः || २१ || स्वयंवरमहायाई । स्पृहयेऽयं मनाडू नहि || त्वदागमनशंकी तु । मिषेणागामिह स्फुटं ॥ २२ ॥ यथानुभूतं चरितं । त्वरितं ख्यातुमर्हसि ॥ श्रासौधाग्रगतेरत्रा-गमनावधि तादृशं || २३ || निशम्येति गिरं भ्रातुः । प्रीतिपीयूषपूरितां । आलापीत्स महीपाल - स्तन्निजं कितिखेलनं ॥ २४ ॥ निजातुर्महाचर्य - चतुरं चरितं स तत् ॥ निशम्योदलसत्प्रतिपल्लवांबुदं ॥ २५ ॥ ततो वितततूर्यादि - निनाद सुनगो महः ॥ वैवादिको ऽवनीना - नानयोर्निरवर्त्यत ॥ २६ ॥ गजाश्वग्रामरत्नानि । पाणिमोचनपर्वणि ॥ स लेने व सुधान-योंग्य संगमहर्षिणः ॥ २७ ॥ तत्र स्वयंवरमदे । रत्नप्रभमुपागतं ।। स्तुतिजिर्वेदिवृंदानां । जज्ञे श्री सूर्यमाजः ||२८|| ततो गत्वा तदावासे । नृशं तेनैव पूजितः ॥ रत्नकांतेरपि स्वस्य । तस्मै स चरितं जगौ ॥ २५ ॥ प्रातृस्नेहानुविद्धं तं । ज्ञात्वा बुविवादपि ॥ तप्रीतिविधानाय । कृतोपायः पुनर्जगौ ॥ ३० ॥ लभ्यते पूर्वपुण्येन । स्वसहोदरदर्शनं ॥
For Private And Personal Use Only
मादा०
॥ १ ॥