________________
Shun Mahavir Jain Aradhana Kendra
Acharya Sh Kalassagarsur Gyanmandi
शत्रजय
V
माहाण
॥३३॥
मग्रीष्माककिरण-क्लिष्टैः श्वापदजंतुनिः॥ विस्तारिनूरुहचाया-विश्रांतैः परिसेवितं ॥ ए । नजिनकमलामोदं । मकरंदामोदिषट्पदैः ।। आयातैः सर्वदिग्न्योऽपि । सवत्रमिव यत्सरः ।। ए ॥ तापसास्तेऽपि तत्पाली । तापशांतिकृते ययुः ॥ विशश्रमुश्च वृक्षाणां । गयास्वचित्तसंश्रयाः ॥ १ ॥ किंचिघूिर्णिनयनं । चलस्रस्तशरीरकं ।। श्वासोच्छ्वासोल्लसन्नीम्न-जरं विरलास्यकं ॥ ए॥ चालयंतं पदौ पिंगौ । गंगोज्ज्वलगुरूचयं ॥ मुमूर्षु तत्र ते सं। वृतं हंसैय॑लोकयन ॥ ए३ ॥ ॥ हंसा अथान्ये तं मुक्त्वा । ययुर्जनविमर्दनात् ॥ शत्रुजयाश्रयात्पाप-कर्माणीव शरीरिणां ॥ एव ॥ तत्रैकोऽय मुनिर्गत्वा । जलमादाय पा
तः ॥ रसायनमिवामुंच-नन्मुखे सदयाशयः॥ ५ ॥ पतता तन्मुखे तेन । जलेनाकारि तत्सुखं ॥ येन तस्मै शिवानंद-वर्णिकेव प्रदर्शिता ॥ ए६ ॥ निःशरणस्य ते जीव | चतुःशरणमस्तु तत् ॥ शरणं नवकांतारे । ब्रमतो नूरिदुःखदे । ए७ ॥ ये केऽपि जीवा नव- ता। यस्मिन् यस्मिन् नवे नवे ॥ विराधिताः कामय त्वं । तान काम्यंतु ते त्वयि ॥ए॥ शत्रुजय गिरि तीर्थ । स्मरादीशं तथा जिनं ॥ इत्युक्त्वा स मुनिस्तस्मै । नमस्कारं मुहुर्ददी
॥३३॥
For Private And Personal use only