________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
छात्रंजय दृष्ट्वा विभुं पूर्वनव-स्मरणात्सेवतेस्म सः॥२०॥ अपि पार्श्वस्थिता देवाः। संगीतकमसूत्र- माहा
| यन् । त्रिसंध्यं वांगणे॥ प्राप्ते कल्पझै क नदासते॥१॥ विनौ गतेंगराजस्तु । नंतुं तत्राग-1 16000
महि ॥ अप्रेक्ष्यातिविषमोऽनू-ऋष्टचिंतामणिरिव ॥ २ ॥ मूर्गलुं तमिति प्रेक्ष्य । नृप तत्पीतिहेतवे ॥ तत्र चक्रुः सुरा मूर्ति । नवदस्तमितां प्रत्नोः ॥ १३ ॥ मृतः कालवशाइस्ती । तत्रानूक्ष्यंतरामरः ॥ सोऽप्यन्ये च मनःकामं । तद्ध्यातृणामपूरयन् ॥ २५ ॥ अंगराजोऽपि हृष्टः सन । व्यधात्मासादमुच्चकैः ॥ कलिकुंममिति ख्यातं । तीर्घमेतनदाद्यनूत् ॥ २५ ॥ कलौ गिरौ कुंडतटे। प्रतिमा यो जगत्प्रनोः॥ पश्यति स्मरति प्रीत्या-र्चयत्यस्येहितं नवेत् ॥ २६ ॥ महातीर्थमिदं देव-नत्याधिष्टितमीप्सितं ॥ दत्ते नवक्ष्यस्यापि । मंत्रध्यानानतोऽधिकं ॥ २७॥ लब्ध्वा सकुरुतो धर्म । कलिकुंडस्य योऽर्हतः ।। ध्यायत्यशंकचित्तःसंस्तस्य दूरे न सिध्यः॥ २०॥ क्षुशेपसगैयों ध्यायन । शुन्यत्यपि कदाचन ॥ स सिंहजे
॥10॥ भता गोमायु-फेत्कृतैरिव नश्यति ॥ श्ए ॥ ब्रह्मचारी मिताहारी । दांतो विजितशात्रवः ।।
जपन मंत्रं गुरोर्वाक्या-दचिरात्सिभिमाप्नुयात् ।। ३०॥
For Private And Personal use only