________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहाण
झा–जयते । बाल्यं तेनानुनूय च ॥ सर्वदोषमुचा मुक्तं । युक्ता तत्र विचारणा ॥ १० ॥ पित्राग्रहा-
त्स तारुण्ये । नरवर्मनृपात्मजां ॥ प्रनावती महोत्साहा-दूढवान सत्पन्नावतीं ॥ ११ ॥ प. ispenरिव्राजकमन्येयुः । कठं शतपोम ॥ हगत् स बोधयामास । धूमा हिनिदर्शनात् ॥१॥
ज्वालाकुलस्त्यजन प्राणान ( सर्पः पार्थावलोकनात् ॥ अनूत् श्वज्रपति ना । धरणोऽकर रुणोनितः ॥ १३ ॥ ॥ निंद्यमानः को लोकै-हिंसामिश्रकुकर्मनृत् ॥ वहन पार्श्वे रुषं मृ. त्वा । मेघमाल्यमुरोऽजवत् ॥ १५ ॥
त्रिंशदब्दीमतिक्रम्य । लोकांतिकसुरार्चितः ॥ दत्वा संवत्सरं दानं । प्रभुर्दीक्षात्सुकोऽजनि ॥ १५॥ पौषे सितौ च राधाया-मेकादश्यां कृताष्टमः ॥ प्रागंशेऽह्नि विभुर्दीक्षा-मग्रहीत्रिशतीनृपः ॥ १६ ॥ मनःपर्यवसंझे च । झाने जाते विनोः सुराः ॥ नत्वा स्वं स्वं पदं प्रापुः। स्मरंतो मानसे जिनं ॥ १७ ॥हितीयेऽह्नि कोपकेटे । सन्निवेशे जगत्प्रभुः॥ चकार प- रमानेन । पारणं धन्यवेश्मनि ॥ १७॥ बिहरन कलिगिरौ कुंड-समस्य सरसस्तटे ।। कादंबर्यामटव्यां स । कायोत्सर्गमदात्प्रभुः॥१॥ ॥ महीधरो गजः पातुं । जलं तत्र समागतः॥
MATALEARS
ए!
For Private And Personal use only